SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३४४ श्रमण महावीर कालओ लोए अणंते, भावओ लोए अणंते। १८६ २. ठाणं ३।३३६ : अज्जोति ! समणे भगवं महावीरे गोतमादी समणे निगगंथे आमंतेत्ता एवं बयासी-किंभया पाणा? समणाउसो ! गोतमादी समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासी -~णो खलु वयं देवाणुप्पिया! एयमठे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया ! एयमझें णो गिलायंति परिकहित्तए, तमिच्छामो णं देवाणु प्पियाणं अंतिए एयमल जाणित्तए । अज्जोति ! समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो! से णं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेणं । से णं भंते ! दुक्खे कहं वेइज्जति ? अप्पमाएणं । १८८ १. उत्तराध्ययन, सुखबोधा वृत्ति, पत्र १५४ : गोयमसामी ताणि घेत्तूण चंपं वच्चइ । तेसि साल- महासालाणं पंथं वच्चंताणं हरिसो जाओ-जहा इमाई संसारं उत्तारियाणि। एवं तेसि सुहेण अज्झवसाणेण केवलनार्ण उप्पन्नं । इयरेसि पि चिता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि, पुणो संसाराओ य मोइयाणि । एवं चितंताणं सुहेणं अज्झवसाणेणं तिण्हं पि केवलनाणमुप्पन्नं । एवं ताणि उप्पन्नाणाणि चंपं गयाणि, सामि पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि । गोयमसामी वि भगवं वंदिऊणं तिक्खुत्तो पाएसु पडिओ, उढिओ भणइ–कहिं वच्चह ? एह तित्थयरं वंदह । ताहे सामी भणइ-मा गोयमा ! केवली आसाएहि । १८६ २. भगवई, १४१७७ : रायगिहे जाव परिसा पडिगया। गोयमादी ! समणे भगवं महावीर भगवं गोयमं आमंतेत्ता एवं वयासी-चिर संसिट्ठोसि मे गोयमा ! चिरसंथुओसि मे गोयमा ! चिरपरिचिओसि मे गोयमा ! चिरजुसिओसि मे गोयमा ! चिराणुगओसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा ! अणंतरं देवलोए अणंतरं
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy