SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ३२५ सोवमाणि बीयअंसुविरह्यिाणि दलृ भणंति सामि-कहिं तुम्भे वसहिं उवेह ? पृच्छति भणंति अन्नमन्नाणि । (ख) आवश्यफचूणि, पूर्वभाग, पृ० ३१० : ताहे अवितित्ता कामाणं मेथुणसंपगिद्धा य मोहभरिया पइरिक्कं कारण पत्त यं पत्तेयं मधुरेहि य मिंगारएहि य कलुणे हि य उवसग्गेहिं उवसग्गेउं पवत्ता यावि होत्था । 'अम्हे अणाहा अवयक्खितुं. तुज्झ चलणओवाय कारिया गुणसंकर ! अम्हे तुम्हे विहूणा ण समत्था जीवितुं खणंपि, किं वा तुज्ज्ञ इमेण गुणसमुदएण? .. "एवं सप्पणयमधुराइं पुणो कलुणगाणि जपमाणीओ सरभसउवाहिताई विव्वोयविलसिताणि य विहसितसकडक्ख दिदाणिस्ससितभणितउवललितललितघियमणपणयखिज्जियपसादिताणि य पकरेमाणीओवि जाहे न सक्का ताहे जामेव दिसं पाउन्भूया जाव पडिगता। ६१ १. आचारांगचूणि, पृ० ३०३ : से तंति चोएन्तो अच्छति, भगवं च हिंडमाणो आगतो, सो तं आगतं पेच्छेत्ता भणइ–भगवं देवेज्जगा ! इमं ता सुणेहि, अमुगं कलं वा पेच्छाहि । तत्थवि मोणेणं चेव गच्छति । २. आचारांगचूणि, पृ० ३०३ : णटें णच्चंते, तं पुण इत्थी पुरिसो वा णच्चति । ६३ २. आवश्यकचूणि, पूर्वभाग, पृ० २६० : ततो भगवं निग्गतो लाढाविसथं पविट्ठो। 'तत्थ पुन्नकलसा णाम अणारियगामो, तत्थंतरा दो तेणा लाढाविसयं पविसितुकामा, ते अवसउणो एतस्सेव वहाए भवतुत्तिकटु असि कड्ढिळणं सीसं छिंदामीत्ति पहाविता । ४. आवश्यकचूणि, पूर्वभाग, पृ० २६२ : सामीवि वेसालि गतो, तत्थ कम्मारसालाए अणुन्नवेत्ता पडिमं ठितो, सा साहारणा, जे साधीणा ते अणुन्नविता, अन्नदा तत्थ एगो कम्मारो छम्मासा पडिभग्गतो, आढत्तो सोभणतिधिकरणे आयोज्जाणि गहाय आगतो, सामि च पडिमं ठितं पासति, अमंगलंति सामि आहणामित्ति चम्मठेण पहावितो।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy