SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३२४ श्रमण महावीर एवं मोक्खं मोक्खहेऊ मोक्खसुहं च ज्झायति, पेच्छमाणो आयसमाहिं परसमाहिं च अहवा नाणादिसमाहि । __५८ १. (क) आचारांगचूणि, पृ० ३२४ : आसणं उक्कुडुओ वा वीरासणेणं वा। (ख) आचारांगवृत्ति, पत्र २८३ : 'आसनात्' गोदोहिकोत्कटुकासनवीरासनादिकात् । ____५६ १. (क) आचारांगचूणि, पृ० २९६ : स हि भगवां दिवेहिं गोसीसाइएहिं चंदणेहिं चुन्नेहि य वासेहि य पुप्फेहि य वासितदेहोऽपि णिक्खमणाभिसेगेण य अभिसित्तो विसेसेणं इंदेहिं चंदणादिगंधेहिं वा वासितो, जओ तस्स पव्वइयस्सवि सओ चत्तारि साधिगे मासे तहावत्थो, ण जाति, आगममग्गसिरा आरद्ध चत्तारि मासा सो दिव्वो गंधो न फिडिओ, जओ से सुरभिगंधेणं भमरा मधुकरा य पाणजातीया बहवो आगमेंति दूराओवि, पुप्फितेवि लोहकंदादिवणसंडे चइत्ता, दिव्वेहिं गंधेहि आगरिसिता 'आरुसित्ताणं तत्थ हिसिसु। (ख) आवश्यकचूणि, पूर्वभाग, २६६, २६६ : स हि भगवान् दिव्वेहि. 'अतो से सुरभिगंधेणं भमरा मधुकरा य.. विधंति य । २. (क) आचारांगचूणि, पृ० ३०० : जे वा अजितेंदिया ते गंधे अग्घात तरुणइत्ता तं गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडंतं गामाणुगामं दूइज्जंतं अणुगच्छंता अणुलोमं जायंति देहि अम्हवि एतं गंधजुति, तुसिणीए अच्छमाणे पडिलोमा उवसग्गे करेंति, देहि वा, किंवा पिच्छंसित्ति, एवं पडिमाट्ठियपि उवसग्गेति । (ख) आवश्यकर्णि, पूर्वभाग, पृ० २६६ : जे वा अजितिदिया''उवसग्गेति । ६० १. (क) आवश्यकचूणि,पूर्वभाग, पृ ०२६९, ३१० : एवं इत्थियाओऽवि तस्स भगवतो गातं रयस्वेदमलेहि विरहितं निस्साससुगंधं च मुहं अच्छीणि य निसग्गेण चेव नीलुप्पलपला
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy