________________
महावीर-वाणी ( २५८)
कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुस न वयई जो उ, तं वयं वूम माहणं ॥५॥
(२७६ )
चित्तमन्तमचित्तं वा, अप्पं वा नइ वा बहुं । न गिहाइ प्रदत्तं जे, तं वयं वूम माहणे ॥६॥
(२०)
दिव्य-माणुस-तेरिच्छं, जो न सेवइ मेहुणं । मणसा काय-वक्केणं, तं वयं वूम माहणं ॥७॥
( २८१ )
जहा पोम्म जले जाय, नोवलिप्पइ वारिणा । एवं अलितं कामेहि, तं वयं वूम माहणं ॥८॥
(२२)
अलोलुयं महानीविं, अणगार अकिंवणं । प्रसंसत्तं गिहत्येसु, तं घयं बूम माहणं ॥९॥