________________
: १५ :
असरण सुत्
( १८५) वित्तं पसवो न नाइनो, तं वाले सरणं ति मन्नई। एए मम तेसु वि अहं, नो ताणं सरणं न विज्ञई ॥१॥
( १८६ )
जम्म दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । ग्रहो दुक्खो हु संसारो, जत्य कीसन्ति जन्तुणो ॥२॥
( १८७ )
इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥३॥
( १८८)
दाराणि सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुवयन्ति य॥४॥