________________
: १२: पमायहाण-सुत्
( १५० ) पमायं फम्ममाहंसु, अप्पमायं सहावरं । तब्भावादेसमो वावि, वालं पंडियमेव वा ॥१॥
( १५१ ) जहा य अंडप्पभवा बलागा,
अंडं बलागप्पभवं जहा य। एमेव मोहाययणं खु तहा, ___मोहं च तण्हाययणं वयन्ति ॥२॥
( १५२ ) रागो य दोसो वि य कम्मबीयं,
कम्मं च मोहप्पभवं चयन्ति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं बयन्ति ॥३॥
( १५३ ) दुक्खं हयं जस्स न होइ मोहो,
मोहो हलो जस्स न होइ तण्हा ।