________________
महावीर-वाणी
(९)
प्राणाऽनिद्देसकर, गुरुणमणुववायकारए। पडिणीए असंबुद्धे, अविणीए ति बुच्चइ ॥११॥
( ६०-९२)
अभिक्खणं कोही हवइ, पबन्धं च पकुवई । मेतिज्जमाणो धमइ, सुयं लभ्रूण मन्जई ॥१२॥ अवि पावपरिक्खेबी, अवि मित्तेसु कुप्पइ । सुप्पियस्साऽवि मित्तस्स, रहे भासइ पावगं ॥१३॥ पइण्णवादी दुहिले, यद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, अविणीए ति बुच्चइ ॥१४॥
(६३)
जस्सन्तिए धम्मपयाई सिक्वे,
तस्सन्तिए वेणइयं पउने । सक्कारए सिरसा पंजलीमो,
काय-गिरा भो ! मणसा य निच्च ॥१५॥