________________
अप्परिग्गह-सुत्तं
( ६७ )
न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिगहो चुत्तो, इइ वृत्तं महेसिणा ॥१॥
(६८)
घण-धान्न पेसवग्गेसु, परिग्गहविवज्जणं । सवारंम-परिच्चाओ, निम्ममतं सुदुक्करं ॥२॥
(६९)
विडमन्भेइमं लोणं, तेल्ल सपि च फाणियं । न ते सन्निहिमिच्छन्ति, नायपुत्त-वोरया ॥३॥
(७०)
5 पि वत्यं च पायं वा, कंबलं पायपुंछणं । तं पि संजमलन्जट्टा, धारेन्ति परिहरन्ति य ॥४॥