________________
महावीर-वाणी ( ५५ )
अंगपच्चंगसंगणं, चारल्लविय-पहियं । बंभचेररम्रो थीणं, चक्खुगिज्झ विवज्जए ॥६॥
( ५६ )
कूइयं सहयं गीयं, हसियं थणियकन्दियं । बंभचेररमो थीणं, सोयगिझ विवज्जए ॥१०॥
( ५७ ) हासं किहुं रई दप्पं, सहस्साऽवत्तासियाणि य । बंभचेररमो थीणं, नाणुचिन्ते कयाइ वि ॥११॥
(५८)
पणियं भतपाणं तु खिप्पं मयविवडणं । बंभचेररो भिक्खू, निच्चसो परिवज्जए ॥१२॥
(५६) धम्मलद्धं मियं काले, नत्तत्यं पणिहाणवं । नाइमत्तं तु भुजेज्जा, बंभचेररमो सया ॥१३॥