________________
बंभचरिय-सुतं
(४७)
विरई अवंभचेरस्त, कामभोगरसनणा। उगं महन्वयं बभ, धारेयध्वं सुदुक्करं ॥१॥
(४८) प्रबंभचरियं घोरं, पमायं दुरहिटियं । नाऽऽयरन्ति मुणी लोए, भेयाययणज्जिणी ॥२॥
(४९)
मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वन्जयन्ति गं ॥३॥
(५०) विभूसा इत्यिसंसग्गो, पणीयं रसभोयणे । नरस्सऽतगवेसिस्स, विसं तालउडं जहा ॥४॥