________________
सच्च-सुत्तं
( ३० ) निच्चकालऽप्पमत्तेणं, मुसावायविवज्जणं । भासियत्वं हियं सच्चं, निच्चाऽउत्तेण दुक्करं ॥१॥
(३१)
अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूया, नो वि अन्नं वयावए ॥२॥
( ३२) मुसावाओ य लोगम्मि, सव्वसाहूहि गरहियो । अविस्सासो य भूयाणं, तम्हा मोसं विवज्जए ॥३॥
न लवेज्ज पुढो सावज्ज, न निरटुं न मम्मयं । अप्पणट्ठा परद्धा वा, उभयस्सन्तरेण वा ॥४॥