________________
अहिंसा-सुत्
( १८)
तथिमं पढनं ठाणं, महावीरेण देसियं । अहिंसा निउणा विट्ठा, सम्वभूएसु संजमो ॥१॥
( १९ )
जावन्ति लोए पाणा, तसा अदुवा थावरा। ते जाणमजाणं वा, न हणे नो वि घायए ॥२॥
(२०)
सय तिवायए पाणे, अदुवऽन्नेहि घायए। हणन्तं धाऽणुजाणाइ, धेरै बढइ अप्पणो ॥३॥
( २१ )
जगनिस्सिएहिं भूहि, तसनामेहि थावरहि च । नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥४॥