SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्पहीणे । ४ । तिविटे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो । ५ । सक्कस्स णं देविंदस्स देवरन्नो चउरासीइ सामाणियसाहस्सीओ पन्नत्ताओ। ६ । सव्वे वि णं बाहिरया मंदरा चउरासीइं चउरासीइं जोयणसहस्साइं उर्दू उच्चत्तेणं पन्नत्ता। ७ । सव्वे वि णं अंजणगपव्वय चउरासीइं चउरासीइं जोयणसहस्साई उद्धं उच्चत्तेणं पन्नत्ता । ८। हरिवासरम्मयवासियाणं जीवाणं धणुपिट्ठा चउरासी जोयणसहस्साइंसोलस जोयणाइं चत्तारि य भागा जोयणस्स परिक्खेवेणं पन्नत्ता । ९ । पंकबहुलस्स णं कंडस्स उवरिल्लाओ चरमंताओ हेढिल्ले चरमंते एस णं चोरासीइ जोयणसयसहस्साई अबाहाए अंतरे पन्नत्ते । १० । विवाहपन्नत्तीए णं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं पन्नत्ता । ११ । चोरासीइ नागकुमारावाससयसहस्सा पन्नत्ता । १२ । चोरासीइ पइन्नगसहस्साइं पन्नत्ताई। १३ । चोरासइिं जोणिप्पमुहसयसहस्सा पन्नत्ता । १४ । पुवाइयाणं सीसपहलियापज्जवसाणाणं सट्ठाणट्ठाणंतराणं चोरासीए गुणकारे पन्नत्ते ।१५। उसभस्स णं अरहओ चउरासीइ समणसाहस्सीओ होत्था।१६।
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy