SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ क् ता भवइ आसायणा सेहस्स ३, सेहे राइणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स ४, जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिणित्ता भवइ आसायणा सेहस्स ३३ । १ । चमरस्त णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्कमक्कबाराए तेत्तीसं तेत्तीस भोमा पन्नत्ता । २ । महाविदेहे णं वासे तेत्तीस जोयणसहस्साई साइरेगाई विक्खंभेणं पन्नत्ता । ३ । जया णं सूरिए बाहिराणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तथा णं इह गयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हवमागच्छइ ॥ ४ ॥ इमसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेत्तीसं पलिओवमाई ठिई पन्नत्ता | १ | अहे सत्तमा पुढवीए कालमहाकालरोरूयमहारोरुपसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता।२। अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता । ३ । असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसं पलिओ माई ठिई पन्नत्ता | ४ | सोहम्मीगाणं देवणं तेत्तीसं पलिओ माई ठिई पन्नत्ता । ५ । विजयवेजयंत जयंत अपराजि - २१
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy