SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अंतरिक्खे ४, अंगे ५, सरे ६, वंजणे ७, लक्खणे ८, भोमे तिविहे पन्नत्ते, तं जहा-सूत्ते वित्ती वत्तिए, एवं एक तिविहं २४, विकहाणुजोगे २५, विजाणुजोगे २६, मंताणुजोगे २७, जोगाणुजोगे २८, अण्णतित्थयपवत्ताणुजोगे २९ । १। आसाढे णं मासे एगूणतीसराइंदिआइं राइंदियग्गेणं पन्नत्ताइं ।२। (एवं चेव) भद्दवए णं मासे ।३। कत्तिए णं मासे।। पोसे णं मासे।५।। फग्गुणे णं मासे । ६ । वइसाहे णं मासे । ७। चंददिणे णं एगूणतीसं मुहुत्ते सातिरेगे मुहत्तग्गेणं पन्नत्ते । ८ । जीवे णं पसत्थेऽज्झवसाणजुत्ते भविए सम्मदि(दि)ट्ठी तित्थकरनामसाहिआओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वैमाणिएसु देवेसु देवत्ताए उववज्जइ । ९॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसं पलिओवमाइं ठिई पन्नत्ता । १ । अहे सत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणं एगूणतीसं सागरोवमाइं ठिई पन्नत्ता। २ । असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई पन्नत्ता । ३ । सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई पन्नत्ता।४। उवरिममझिमगेवेज्जयाणं HAL A --- - - - - --
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy