SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ | मुसावायं वदमाणे सबले १३, आउहिआए अदिण्णादाणं गिण्हमाणे सबले १४, आउहिआए अणं| तरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले १५, एवं आउद्दिआ चित्तमंताए पुढवीए एवं आउहिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले १६, जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिंगे पणगदगमट्टीमकडासंताणाए | तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले १७, आउहिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा, पुप्फभोयणं वा फलभोयणं वा हरियभोयणं वा भुंजमाणे सबले १८, अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले १९, अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले २०,) अभिक्खणं अभिक्खणं सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले २१ । १॥ णिअहिबादरस्स णं खवित्तसत्तयस्स मोहणिजस्स कम्मस्स एकवीस कम्मंसा संतकम्मा पन्नत्ता, तं जहा-अपच्चक्खाणकसाए कोहे १, अपच्चक्खाणकसाए माणे २, अपञ्चक्खाणकसाए
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy