SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ समवाय १९॥ सूत्र॥ ॥७३॥ पन्नत्ता १ । छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणवीसं सागरोवमाइं ठिई पन्नत्ता २ । असुरसमवायाङ्ग कुमाराणं देवाणं अत्थेगइयाणं एगूणवीसं पलिओवमाइं ठिई पन्नत्ता ३ । सोहम्मीसाणेसु कप्पेसु चो अंग अत्थेगइयाणं देवाणं एगूणवीसं पलिओवमाइं ठिई पन्नत्ता ४ । आणयकप्पे [ अत्थेगइयाणं ] देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिई पन्नत्ता ५ । पाणए कप्पे [ अत्थेगइयाणं ] देवाणं जहण्णेणं एगूणवीसं सागरोवमाइं ठिई पन्नत्ता ६ ।जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणवीसं| सागरोवमाई ठिई पन्नत्ता ७॥ ____ ते णं देवा एगूणवीसाए अद्धमासाणं आणमति वा पाणमंति वा उस्ससति वा नीससंति वा | १। तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारटे समुप्पज्जइ २ । संतेगइआ भवसिद्धिया 17 जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्सति बुझिस्सति मुच्चिस्संति परिनिवाइस्संति सव दुक्खाणं अंतं करिस्सति ३ ॥ सूत्रम्-१९॥ ॥७३॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy