________________
(२)
भिरेव साक्षादवलोकितं, तस्माद्यदनन्तांशोऽभिलाप्यानां गणधरैः श्रुत्वा भगवदेशनां द्वादशाङ्गे श्रुतरूपे निबद्धः, तदनुकारेणैवान्यैः स्वस्वशास्त्रेष्वात्माद्या अलौकिकप्रत्यक्षगम्याः पदार्था निबद्धाः । अत एव सुष्ठूच्यते 'सबप्पवायमूलं दुवालसंग मिति ।
किश्च जैनानामेव “ साक्ष्यस्वरूपाः, सर्वे जीवा" इत्यभ्युपगमः, यतस्ते तदावरणीय ज्ञानावरणीयं कर्म अभ्युपगच्छन्ति, अभ्युपयन्ति यथाक्षयोपशमं तस्य देशज्ञानानामाविभाव क्षपकश्रेण्या निहत्य मोहं, तद्घातप्रभावेणैव निहत्य समूलं ज्ञानावरणीयं, केवलज्ञानस्य सार्वश्यापरपर्यायस्याविर्भाव । ततः सार्वश्यमभ्युपगन्तुमर्हा जैना एव, नापरे इति ।
तादृशा निर्मोहा अलौकिकसर्वप्रत्यक्षज्ञानवन्तश्च भगवन्तोऽर्हन्त इति मोहमहारिविष्टब्धान्तःकरणैर्देशतोऽलौकिकप्रत्यक्षज्ञानधारकैः सेव्यन्तेऽत एवेन्द्रैः, यतस्ते गुणबहुमानिन इति । अपरे इन्द्रादेशकरानपि देवान् प्रसादयितुमिच्छन्ति तदर्थं स्तुवन्त्यपि चानेकधा, भगवन्तोऽर्हन्तस्तु न देवादितुष्टिप्रेप्सवः, न च तत्साहाय्यमपि स्वीकुर्वन्ति, प्रसिद्धं श्रीवीरस्य ततिमुपसर्गाणां निवारयितुं कृतेन्द्रेण विज्ञप्तिरवमता भगवतेति । पठ्यते च --
" तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् ॥१॥"
(श्री-तत्त्वार्थ भाष्यकारिका-७) किञ्च-लोकानुभाव एवैष- यदुत्पन्नकेवला अर्हन्तो देवेन्द्रैः पूज्या एवेति, अत एवा "ऽभावितां पर्षदं देवमयत्वात् ज्ञात्वा भगवान् महावीरः क्षणं स्थितवान् , यावता देवेन्द्राः केवलज्ञानोत्पादकल्याणकोचितां पूजां प्रतेनुः, चचाल च पूजाक्षणसमाप्तेरनन्तरं रात्रावपि मध्यमामपापां प्रति" इति भगवतामर्हतां देवेन्द्रैः कृता पूजा या प्रातिहार्याष्टक-समवसरणाद्यैः सार्वज्ये, प्रागुत्तरमपि च्यवनजन्म-दीक्षा-मोक्षकल्याणकेषु यथायथं, सा जिननाम्न उदयादेव । अत एव 'धम्मदेसणाइहिं 'ति पाठः, आदिशब्देन पूजादेराक्षेपश्चोदीरितः शास्त्रकारैरनेकत्र ।
अते एवाऽविच्छेदेन प्रातिहार्याऽष्टकेनाऽर्हतां विरचनेऽप्यभूतपूर्वसमवसरणस्थाने इन्द्रायाः रचयन्त्येव देशनायै अर्हतां समवसरणं, तथाकरणेन च जिननाम्न उदयाज्जगज्जन्तुजातोद्धाराय प्रवृत्तानां भगवतामहतां स्यादेवानुकूल्यं ।।
रचितायां च समवसरणपूजायां क्षीणकषायः सर्वज्ञोऽर्हन् विदधाति एव धर्मदेशनामिति देवेन्द्रपूजाऽतिशयादनन्तरं यथास्थितवस्तुवादित्व-पदद्वारा भगवतामहतां वचनातिशयस्य कीर्तनं सङ्गतमेव, ___* जिननामकर्मणो विपाकः केन रूपेण भवतीतिप्रदर्शकावश्यकनियुक्तिगाथाशकलमिदम् , गाथा चेयं"तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाऽऽईहिं"