________________
पक्रमः
पत्रं पंक्ति २३ 'होउ कामेणं १० १९ तः २० ।
पदरहस्यम् २४ शरणगमनादीनां
कर्तव्यकाल निर्देशः १० २३ तः २५ २५ णमो वीमरागाणं
इत्यतः "तिकालमसंकिलेसे" ११ तः पर्यन्तं जिनानुवादसूत्रत्वेन निर्णीतस्य २३ १६ पर्यन्तः विशेष व्याख्या अनुबन्धचतुष्टयानु- ११ १ तः ७ पन्यासहेतुप्रदर्शनम् -'णमो' पद तात्पर्यम् ११ ८ तः १३ -अरुहंताणं भगवंताणं ११ १४ तः १८ पद महिमा -'वीमरागाणं' पद ११ १९ तः । रहस्यम् १२ ६ पर्यन्तं -'सव्वण्णूणं' पद १२ ७ तः २९ विशेषता -'देविंदपूइयाणं' पद १३ - १ तः १९ मद्घिट्टनं -जहट्टिमवत्थुवाईगंपद. १३ १२ तः रहस्योद्घाटनम् १५ १२ पर्यन्तं --'तेलुक्लगुरुण' पद- १५ १३ तः २६
पत्रं पंक्ति -'भगवंताण' पद १६ ८ तः ११
वैशिष्टयम् - णमो' पद तात्पर्यम् १६ ८ तः ११ -'जे एवमाइक्खंति' पद १६ २१ तः । तात्पर्यम् १७ ६ पर्यन्तं -'जीवे पद रहस्यम् १७ ७ तः १३ -'भवे पद तात्पर्यम् १७ १४ तः १९ -कम्मसंजोग' पद १७ २० तः २८ रहस्यम् -'भवव्युच्छित्तेरिष्टत्वो- १७ २९ तः
१८ ३ पर्यन्तं '-एयस्स' पद रहस्यम् १८ ४ तः ६ -'वुच्छित्ती' पद १८ . ७ तः १६
तात्पर्यम् -'सुद्धधम्माओ' पद . १८ १७ तः मर्मवर्णनम् .. १९ २ पर्यन्तं -'संपत्ती' पद वैशिष्टयम् १९ ३ तः ५ -'तहाभव्वत्ताइ पद १९ ६ तः १४ तात्पर्यम् -'तस्स पुण विवाग' १९ १५ तः २१ पदानां रहस्यम् 'चतुश्शरणोपगमनस्या-१९ २२ तः २६ द्यत्वे बीजम् दुष्कृतगर्दा-सुकृतानु १९ २७ तः ३० मोदनयोरावश्यकता २० ३ पर्यन्तं शरण्यानां चतुस्सङ्खयायाः बीजम्
२०४ तः १५
वैशिष्टयं
-'अरुहताणं पद सार्थकता
१५ २७ तः । १६ ७ पर्यन्तं