________________
bobshsettesbobsbobsesast.
श्रीपञ्चसूत्र-वार्तिकविषयानुक्रमः
Obsessbdebattibtive
पत्रं पंक्ति
पत्रं पंक्ति १ भगवंताणं विशेषण
१४ 'भाव' पद रहस्यम् ९ ३ तः ४ साफल्यं
१५ तथाभव्यत्वस्या- ९ ५ तः ९ २ 'वीअरागाणं प्रभृति-१ १० तः
नादित्वविचारः विशेषणचतुष्कस्य
१६ प्रानिर्दिष्ट णंकारस्य ९ १४ तः १७ अतिशयचतुष्केन सह ३ २ पर्यन्तं
पुणशब्दस्यात्र निर्दिसङ्गतिः
प्टस्य च सूचकत्व३ 'तेलोकगुरूण ३ ४ तः विचारः - पदसार्थकता
२२ पर्यन्तं १७ 'चउसरण' ९ १८ तः ३९ ४ णमोत्थु' पदमहत्त्वम् ३ २३ तः पदमहिमाख्यानम्
४ २३ पर्यन्तं १८ केवल्यादीना-माचार्यो५ आइक्खंति पदरहस्यं ५ १ तः १२
पाध्याययोश्च साधु पदे ९ २० तः २१ ६ 'अणाई जोवे' पद तात्पर्य ५ १३ तः
समावेशविवक्षास्वरुपम् ६. २ पर्यन्तं
१९ शरण्यानामर्हदादीना ९ २२ तः २५ ७ अणाइकम्मसंजोंग- ६ ३ तः ।
मत्र विशिष्टगुणणिव्वत्तिएआदिपद- ७ १० पर्यन्तं
व्यावर्णनबीजोक्तिः चतुष्क रहस्यम् ८ 'एयस्स' पद तात्पर्यम् ७ १५ तः १७ ।
२० दुष्कृतगर्हा-सुकृतानु९ 'वोच्छित्ती' पद रहस्यम् ७ १८ तः २८
मोदनयोर्महत्वम्
९ २६ तः १० 'शुद्ध'पदस्य अर्थोद्घट्टनम् ८ १ तः १४
१० ९ पर्यन्तः ११ 'पाप' पद रहस्यम् ८ १५ तः २३ २१ शरणगमनादेरौचित्यं १० १० तः ११ १२ तथाभञ्यत्वव्याख्या . ८ २४ तः १९ २२ शरणगमनादि १३ आदि पद ग्राह्य- ९ १ तः २ सप्ततत्त्वानारत्नत्रयस्य · पदार्थ परामशः
च संगतिः १० १२ तः १८