________________
श्री पंचसूत्र-प्रथम सूत्र
संक्षेपार्थगर्भ पू०गच्छाधीश्वरआ०श्रीमाणिक्यसागरसूरीशप्रसादीकृतं
श्लोकपंचकम् . चतुरशरणोपगमः
आप्तोऽष्टादशदोषशून्यजिनपश्चार्हन् सुदेवो मम, त्यक्तारम्भपरिग्रहः सुविहितो वाचंयमः सद्गुरुः ।। धर्मः केवलिभाषितो वरदयः कल्याणहेतुः पुनः,
अर्हत्-सिद्ध-सुसाधु-धर्मशरणं भूयात् त्रिशुद्धयाभवम् ॥१॥. दुष्कृतगर्दा
भूताऽनागतवर्तमान समये यद् दुष्प्रयुक्तैर्मनो वाक्कायैः कृतकारितानुमतिभिर्देवादितत्त्वत्रये । संघे प्राणिषु चाप्तवाच्यनुचितं हिंसादि पापास्पदम्,
मोहधिन मया कृतं तदधुना गर्हामि निंदाम्यहम् ॥२॥ सुकृतानुमोदना
अर्हत्-सिद्ध-गणीन्द्र--पाठक-मुनि-श्राद्धा-व्रतिश्रावकाधर्हत्त्वादिकभावतद्गतगुणान् मार्गानुसारीन् गुणान् । श्रीअर्हद्वचनानुसारिसुकृतानुष्ठानसदर्शना
दीननुमोदयामि सुहितैः योगैः प्रशंसाम्यहम् ॥३॥ क्षमापना
संसारेऽत्र मया स्वकर्मवशगा जीवा भ्रमन्तोऽखिलाः, क्षाम्यन्ते क्षमिता क्षमन्तु मयि ते केनाऽपिसाई मम । वैरं नास्ति च मैत्रीतानाऽऽस्ति सुखदा जीवेषु सर्वेषु मे,
यद् दुश्चितितभाषितं-विहितं मिथ्याऽस्तु मे दुष्कृतम् ॥४॥ सद्भावना
तच्चायास्यति मे कदा दिनमहं यत् पालयिष्येऽमलं, चारित्रं जिनशासनस्थितमुनेर्मार्ग चरिप्या यहम् । मुक्तोजन्मजरादिदुःखनिवहात् संवेग निर्वेदता प्तोक्तास्तिक्य दयालुताप्रशमतां धर्त्ता भविष्याम्यहम् ॥५॥