________________
फ्र प्रशस्तिः 5
प्रत्नैः पूर्वधरैजिनागमसुधा सिन्धोः समृद्धत्य या, धा सहितावहा सुखकरी सत्पञ्चसूत्री शुभा । व्याख्याता हरिभद्रसूरिचरणैः सद्धेतुवाक्यालया, सा पद्यैरचिताऽऽशु संस्कृतगिरा भव्यन्नजानन्ददा ॥ १॥ मेवाते शुचिमण्डलेऽनघनृपे राज्यं सदा शासति, सद्धर्मेण फतेसिंहनृपतौ श्रीआदिनाथाचके । प्रामे सायरसज्ञितेऽत्र मरुभूनैकट्यभाजि प्रभोः, प्रासादेन पवित्रिते द्विदशमाधीशस्य दूब्धा मुदा ||२|| वह्नि-वस्त्र-ङ्क-चन्द्राव्देष्वतीतेषु च विक्रमात् । सुखबोधाय संदृब्धा, संस्कृते पञ्चसूत्रिका ॥ ३ ॥ पापं हत्वा गुणान् धृत्वा (१) श्रामण्यं परिभाव्य च (२) । गृहीत्वा तत् (३) प्रपाल्याऽलं (४) मोक्षं तत्फलमाश्रयेत् (५) ॥४॥ इत्यस्य पश्वसूत्र्यां भो अधिकारान् निरीक्षतां ।
आत्मनाऽऽश्रयतां सम्यक्, महाऽऽनन्दं यतोऽश्नुताम् ॥५॥
॥ इति आगमोद्धारकआचार्य प्रवर श्री आनन्दसागरसूरिपुङ्गवसंदृब्धा संस्कृतपञ्चसूत्री ॥
sacease
॥ आगमपर्यालोचनप्राणः गुरुनिश्रोपजीवी
श्रमणः श्रामव्यसार मवाप्नोति ॥