________________
१४ * श्री लँबेचू समाजका इतिहास * ___ये ताम्रपत्र और श्रीप्रतिमाजी कुरावली जिन मन्दिरमें हैं ये नकलें श्रीलम्बेच महासभाका मुखपत्र उत्कर्ष वर्ष १ खण्ड २ श्री वीर सं० २४५२ से उद्धृत ।
श्री ताम्र-पत्रपर यन्त्र सदवृत्तं सर्वसावद्य योगव्यावृत्तिरात्मनाम् गौणः स्यादवृत्ति रानन्दसान्द्राः कर्मच्छिदेञ्जसाः १ ___ सम्बत् १५४२ वर्षे कार्ति सुदी १४ शनी श्रीमूलमंधे भट्टारक श्री विद्यानन्द देवाः जदुवंशे लम्बकचञ्चुकान्वये सं० वार्दुलः ताकुवखे पुत्राः सं० अगार्य भवराजः सं० घाटमः सं० वाढ्यः सं० पशौचैतत्पुत्राः सं वुदई सं० थेधः ई० सं० मन्संथेधू भार्या ललीकमा पुत्रो राघवः उदर्दू भार्या मा स० वेधू इदं चारित्रयन्त्र कारापितं कर्मक्षयनिमित्तं पण्डित नक्षत्रात्मजेन लावशर्मणा लिखितम् सं० यह गट्टसंकेत सन्धीगोत्रका है।
श्री १००८ प्रतिमापर लेख संवत् १७८८ वर्षे फाल्गुण सुदि ८ शनौ श्रीमूलसंधे बलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दान्वये शीलभूषणदेवा