________________
दीपिका-नियुक्ति टीका ८ स.८ पादपोपगमनस्य वैविध्यनिरूपणम् ५९७ भेदेन द्विविध मित्युक्तम्, तत्र-सम्प्रति पादपोपगमनस्य द्वैविध्यं प्रतिपादयितुमाह 'पाभोवगमणे दुबिहे, वाघाहमे निवाघाइमेघ, नियमा अप्पडि कम्मे इति पादपोपगमनं नाम-पूर्वोक्त-स्वरूपं यावत्कथिकविशेषतपो द्विविधं भवति, तयथा-व्याघातिम, निल्घातिमं चेति । तत्र-व्याघातेन सिंहव्याघ्रभल्लक दावानलाधुपद्रवेण सहितं पादपोपगमनं व्याघातिम मुच्यते । एवं-सिंह व्याघ्र भल्लूक तरक्षुदावानलादिकतोपद्रवरहितं पादपोपगमनं नियाघातिम मुच्यते । एतदुभयमपि व्याघातिम-नियाघातिमं च पादपोपगमनं नियमात्-नियमतः अभतिकर्म शरीरचलनादिक्रियारूपप्रतिकर्मवर्जितं भवति, एव मौषधोपचार रहितश्च भवति । उक्तश्चौपपातिकमूत्रे ३० सूत्रे-से किं तं पाओवगमणे ? पाओवगमणे दुविहे पण्णत्ते, तं जहा-बाघाइमेय, निवाघाइमेय-नियमा अप्पडिकम्मे, से तं पाओवगमणे' इति । अथ किन्तत् पादपोपगमनम् ? और भक्तप्रत्याख्यान कहे गए हैं, अब पादपोपगमन के दो भेदों का प्रतिपादन करते हैं।
पूर्वोक्त पादपोपगमन नामक यावत्कथिक अनशन तप दो प्रकार का है-व्याघातिम और निर्याघातिम । व्याघात अर्थात् विघ्न से -युक्त हो वह व्याघातिम और जो विनरहित हो वह निाघातिम कहलाता है । उपद्रव सिंह, व्याघ्र, भालू तरक्ष तथा दावानल आदि द्वारा होते हैं, यह व्याधातिम और निाघातिम-दोनों प्रकार के पादपोपगमन नियम से अप्रतिकर्म ही होते हैं अर्थात् शारीरिक हलन-चलन आदि क्रियो से रहित ही होते हैं और इनमें औषधो, पचार भी नहीं किया जाता । औपपातिक सूत्र में कहा है- - -, “प्रश्न-पादपोपगमन के कितने भेद है? ભક્ત પ્રત્યાખ્યાન કહેવામાં આવ્યા છે હવે પાદપેપગમનના બે ભેદનું પ્રતિ. પાદન કરીએ છીએ
પૂર્વોક્ત પાદપિપગમન નામક યાવર્કથિક અનશન તપ બે પ્રકારના છેધ્યાઘાતિમ અને નિર્ચાઘાતિમ, વ્યાઘાત અર્થાત્ વિજ્ઞથી જે યુક્ત હોય તે વ્યાઘાતિમ અને જે વિધ્ર રહિત હોય તે નિર્ચાઘાતિમ કહેવાય છે. ઉપદ્રવ સિંહ, વાઘ, રીંછ, તરક્ષ તથા દાવાનલ આદિ દ્વારા થાય છે. આ વ્યાઘાતિમ -. અને નિવ્વઘાતિમ બંને પ્રકારના પાદપપગમન નિયમથી અપ્રતિકર્મ જ હોય
છે અર્થાત્ શારીરિક હલન ચલન આદિ ક્રિયાથી રહિત જ હોય છે. અને * એમા ઔષધોપચાર પણ કરવામાં આવતું નથી. ઔપપાતિક સૂત્રમાં કહ્યું છે ?
પ્રશ્ન-પાદપપગમનના કેટલા ભેદ છે.