________________
दीपिका-नियुक्ति टीका अ.८ स्.७ यावत्कथिकानशनतपसो द्वैविध्यम् ५९३ यावत्कथिकं नामाऽनशनतपस्त्रिविधं भवति, पादपोपगमनम् १-इङ्गितमरणम २ 'भक्तप्रत्याख्यानं-३ च । तत्र-'इङ्गितं नाम' श्रुतविहित क्रियाविशेष स्तद्विशिष्ट -मरणम् इङ्गितमरण मुच्यते ॥७। :: तत्वार्थनियुक्तिः- पूर्व तावत्-अनशनं तपः इत्वरिक-यावस्कथिकभेदेन द्विविधं प्ररूपितम्, तमाऽपि-प्रथमोपात्त मित्वरिक नाम तपः प्रतिपादितम् । 'सम्पति-यावत्कथिक नाम द्वितीयन्तपः प्रतिपादयितुमाह-जावकहिए दुविहे .पाओवगमाणे-भत्तपच्चक्खाणेय इति । यावत्कथिक नाम जीवनपर्यन्त मनशन तपो द्विविधम्भवति, तद्यथा-पादपोपगमनम् भक्तप्रत्याख्यानश्च । तत्रपादपस्य वृक्षस्येवोपगमनं स्पन्दरहितत्वेन निश्चलतयाऽवस्थानम् पादपोंपगमनम्,
सूत्र में प्रयुक्त 'च' शब्द ले इंगितमरण नामक यावत्कथिक अनशन का ग्रहण किया गया है। इस प्रकार यावझथिक अनशन- तीन प्रकार का है-(१) पादोपनयन (२) इंगितमरण और (३) भक्तप्रत्योंख्यान । यहां 'इंगित का अर्थ है-शास्त्र में विहित एक विशेष प्रकार की क्रिया, उससे विशिष्ट मरण इंगितमरण कहलाता है ॥७॥
तत्वार्थनियुक्ति--पहले इत्वरिक और थावत्कधिक के.भेद से अनशन तप दो प्रकार का कहा गया था, इनमें से प्रथम इत्वरिक तप को प्रतिपादन किया जा चुका । अब यावत्कथिक नामक दूसरे तप का :प्रतिपादन करते हैं
जीवनपर्यन्त के लिए जिया जाने वाला अनशन तप दो प्रकार का है-पादपोपगमन और भक्तप्रत्याख्यान । पादप अर्थात् वृक्ष की भांति स्पन्दनहीन होकर निश्चल रूप में स्थित होना पादपोपगमन अन
સૂત્રમાં પ્રયુકત-ચ શબ્દથી ઇગિત મરણ નામક યાવન્કર્થિક અનશનનું પણ ગ્રહણ કરવામાં આવેલ છે, આ રીતે યાવત્રુથિક અનશન ત્રણે પ્રકારના छे-(१) पायागमन (२) गितम२भने (3) प्रत्याभ्यान. मही ઈંગિતને અર્થ થાય છે–શાસ્ત્રમાં વિહિત એક વિશેષ પ્રકારની ક્રિયા, તેનાથી વિશિષ્ટ મરણ ઈગિતમરણ કહેવાય છે. કેળા
તત્વાર્થનિર્યુક્તિ–પહેલા ઈરિક અને ધાવસ્કથિકના ભેદથી અનશન તપ બે પ્રકારના કહેવામાં આવ્યા છે, આમાંથી પ્રથમ ઈત્વરિક તપનું પ્રતિપાદન કરવામાં આવ્યું હવે થાકથિક નામક બીજા તપનું પ્રતિપાદન કરીએ છીએ
જીવનપર્યન્ત માટે કરવામાં આવતું અનશન તપ બે પ્રકારનું છેપાઇપ ગમન અને ભરતપ્રત્યાખ્યાન પાદપ અર્થાત્ વૃક્ષની માફક સ્પન્દનહીને
त०७५