SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका भ.७ ०.६८ ध्यानस्य चातुविध्यनिरूपणम् ५०३ भवति, आर्त्त-रौद्र-धर्म-शुक्ल भेदतः । तथा च-आर्तध्यानम् १ रौद्रध्यानम् २ धर्मध्यानम् ३ शुक्लध्यानञ्चे ४ ति । तत्र-ऋतं दुःखम्, अर्दन-मर्तिवा तत्र भवम् आतम्. तद्रूपं ध्यानम्-आर्तध्यानम् उच्य ते १ रुद्र:-क्रूराशयः तस्य कर्म, तत्र भवं वा रौद्रम् तद्रूपं ध्यानं-रौद्रध्यानमुच्यते २ पूर्वोक्तस्वरूपाद् धदिनपेतं (धर्म्यम्) धर्मध्यान मुच्यते, तच्च धर्मध्यानं परंपरया मोक्षहेतुर्भवति, गौणत्या मोक्षसाधन मुपचर्य ते, शुक्लथ्यानं पुनः साक्षात् तद्भवे मोक्षकारणं भवति । उपशमक श्रेण्य पेक्षयातु-शुक्लध्यानं तृतीये अवे मोक्षदायकं भाति तच्च शुद्धध्यानं शुचिगुणयोगात् शुक्लं व्यपदिश्यते ॥६॥ तत्वार्थनियुक्ति:-पूर्व तावत्-पष्ठा पन्तरतपसो ध्यानरूपस्य स्वरूपं प्रतिपादितम्, तस्य खलु ध्यानस्य भेदान् प्रतिपादयितुमाह-'हच्चउब्धिह अट्टरोद्दधम्मसुकमेण्ओं' इति । तत् खलु ध्यानं चतुर्विधम्, तद्यथा-आतौद्र जिसका स्वरूप पहले कहा गया है वह ध्यान चार प्रकार का है(१) आर्तध्यान (२) रौद्रध्यान (३) धर्मध्यान और (४) शुक्लध्यान ऋत या अति से अर्थात् दुःख के कारण जो ध्यान होता है वह आर्तध्यान कहलाता है। रुद्र अर्थात् क्रूर का जो कर्म है रौद्र ध्यान कहलाता है पूर्वोक्त धर्म से जो युक्त हो वह धर्मध्यान परम्परा से मोक्ष का कारण होता है अर्थात् मोक्ष का गौण क्षारण है । शुक्लध्यान उसी भव में मोक्ष का साक्षात् कारण है उपशम श्रेणी की अपेक्षा से शुक्ल ध्यान तीसरे भाव में मोक्ष दायक होता है। शुक्ल ध्यान शुचि गुण के योग से शुक्ल कहलाता है ॥६८॥ तत्वार्थनियुक्ति--पहले छठे मानन्तर तप ध्यान के स्वरूप का प्रतिपादन किया गया, अब ध्यान के भेदों का निरूपण करते हैं જેનું સ્વરૂપ પહેલા કહેવામાં આવ્યું તે ધ્યાન ચાર પ્રકારનું છે–(૧). આર્તધ્યાન (૨) રૌદ્રધ્યાન (૩) ધર્મધ્યાન અને (૪) શુકલધ્યાન બાત અથવા અર્તિથી અર્થાત દુઃખના કારણે જે ધ્યાન થાય છે તે આર્તધ્યાન કહેવાય છે. રૂદ્ધ અર્થાત ફેરનું જે કર્મ છે તે સૌદ્રધ્યાન કહેવાય છે પૂર્વોક્ત ધર્મથી જે યુક્ત હોય તે ધર્મધ્યાન છે. ધર્મધ્યાન પરંપરાથી મોક્ષનું કારણ હોય છે અર્થાત્ મોક્ષનું ગૌણ કારણ છે શુકલધ્યાન તે જ ભવમાં મોક્ષનું સાક્ષાત કારણ છે. ઉપશમ શ્રેણીની અપેક્ષાથી શુકલધ્યાન ત્રીજા ભવમાં મેક્ષદાયક હોય છે. શુકલધ્યાન શુચિગુણના ચોગથી શુકલ કહેવાય છે. ૬૮ તત્વાથ નિયુક્તિ–આની અગાઉ છઠા આભ્યન્તર તપ ધ્યાનના સ્વરૂપનું પ્રતિપાદન કરવામાં આવ્યું હવે ધ્યાનના ભેદનું નિરૂપણ કરીએ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy