________________
दीपिका-नियुक्ति टीका १.७६.६५ वैयावृत्यस्य भेदनिरूपणम् स्थल ज्वराऽतीसार-कासश्वासाधुपसर्गेषु शुश्रूषणम् ऑपधभैपज्यकरणम् अभ्युद्धरणं परिरक्षणादिकं यावत्यमुच्यते । उल्लञ्च व्याख्यायज्ञप्तौ भगवती सूत्रे २५ शतके ७ उद्देशके ८०२-सूत्रे वेयावच्चे दलविहे पणते तं जहा-आयरिय वेयावच्चे, उबज्झायवेयावच्चे, लेह व्यावच्चे, गिलाणवेशावच्चे, तवस्सिवेयावच्चे, थेर वेवादच्चे, साहग्मिवेयाचच्चे, कुलवेयावच्चे, गणवेयावच्चे, संघयावच्चे, इति । वैयारत्त्य दश विधं प्रज्ञप्तम्, तद्यथाआचार्यवैवाहत्यम् १ उपाध्याय वैयात्म् २ शैक्षवैयाहत्यम् ३ ग्लानदैयावृत्त्यम् ४ तपस्क्वैियावृत्त्यम् ५ स्थिविरवैयाहत्या ६ सार्मिक देयात्त्यम् ७ कुलचैयावृत्त्यम् ८ गणवैयावृरयम् ९ संघयात्यम् १० इति ॥६५॥
मूलम्-लज्झाए पंचविहे, वारणा-पुच्छणा-परियणाऽणुप्पेहा-धम्मकहा भेयओ ॥६६॥
छाया-'स्वाध्यायः पञ्चविधः, वाचना-मच्छना-परिवर्तनाऽनुप्रेक्षाधर्मकथा, भेदतः ॥६६॥
तत्त्वार्थदीपिका-पूर्वमूत्रे-प्रायश्चित्तादि षडूविधाऽभ्यन्तरतपसो यथा क्रमं तृतीयस्य वैयात्त्यस्याऽऽचायो-पाध्यायादि दशविधस्य प्ररूपणं विहितम, सम्मति-क्रमागतस्य चतुर्थस्य स्वाध्यायस्य वाचना-प्रच्छनादि पञ्चभेदान् स्थल से, ज्वर, अतिसार, खांसी, श्वास आदि का कष्ट होने पर सेवा करना-औषध-भेषज लाकर देना इत्यादि धेयावृत्य कहलाता है।॥६५॥ 'सज्झाए पंचविहे' इत्यादि
सूत्रार्थ-स्वाध्यायतप पांच प्रकार का है-(१) याचना (५) पृच्छना (३) परिवर्तना (४) अनुप्रेक्षा और (५) धर्मकथा ॥६६॥
तत्वार्थदीपिका-पूर्वस्त्र में प्रायश्चित्त आदि छह प्रकार के आभ्यन्तर तप में से तीसरे वैयावृत्य तपके दस भेदों-आचार्य वैधावृत्य, उपा. બચાવવા, જવર, અતિસાર, ઉધરસ શ્વાસ વગેરેનું કષ્ટ હોય ત્યારે સેવા કરવી–ઔષધ–ભેષજ લાવીને આપવા વગેરે વૈયાવૃત્ય કહેવાય છે. પાપા
'सज्झाए पंचविहे' त्यादि।
સૂત્રાર્થ–સ્વાધ્યાય તપ પાંચ પ્રકારનું છે-(૧) વાચના (૨) પૃચ્છના (3) परिवतन। (४) अनुप्रेक्षा भने (५) यथा ॥६६u
તવાદીપિકા પૂર્વ સૂત્રમાં પ્રાયશ્ચિત્ત આદિ છ પ્રકારના આભ્યન્તર તપમાંથી ત્રીજા વિયાવ્રયતાના દશ ભેદ-આચાર્યવૈયાવૃત્ય, ઉપાધ્યાયવૈયાવૃત્ય