________________
तत्त्वार्थस्से स्वाध्यायो-ध्यान-व्युत्सर्ग इत्येवं पविध माभ्यन्तरं तप उच्यते । मलोत्तरगुणेषु कश्चिदतीचारश्चित्तं मलिनयतीति तत्छुद्धयर्थ प्रायश्चित्तं विहितं भवति, पापच्छेदकारित्वाद प्रायश्चित्तमुच्यते, मायो बाहुल्येन चित्तविशुद्धिहेतुत्वाद-मायश्चित्तम् १ विनीयते ज्ञानावरणादिकमष्टपकारक कर्माऽपनीयते येन स विनयः २ धुंनोपदेशेन व्यावृत्ता-शुमव्यापारवान् , तस्य भावः-कर्म वा वैयावृत्यम् ३ निर्जराथै ग्लानादि सेवाकरणं वैयावृत्य मुच्यते ३ सुष्टु-मर्यादया काल वेला. परिकारेण, पौरुष्यापेक्षया वा मूळसूत्रस्याऽऽध्यायः पठनं स्वाध्याय उच्यते ४ ध्यायते चिन्त्यते वस्त्पनेने तिध्यानम् , तच्चाऽऽत्त-रौद्रे वर्जयित्वा धर्मशुक्लरूपम्, प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय, ध्यान और व्युत्सर्ग, ये छह आश्चन्तर तप कहलाते हैं। इनका स्वरूप इस प्रकार है।
(१) प्रायश्चित्त-मूल या उत्तर गुणों में कोई अति चार लगा हो और वह चित्त को मलीन बना रहा हो तो उसकी शुद्धि के लिए प्रायश्चित्त किया जाता है । पाप का छेद (बिनाश) करने के कारण वह प्रायश्चित्त कहलाता है। - (२) विनय-जिसके सेवन से ज्ञानावरण आदि पाठ प्रकार के कर्म बिनीत-दूर होते हैं, वह विनय तप है। __(३) वैशावृत्य-श्रुत के उपदेश के अनुसार शुभ व्यापारवान् का भाव था कर्म वैयाकृत्य कहलाता है । अर्थात् अपने कर्मों की निर्जरा के अर्थ ग्लान मुनि की सेवा करना वैयावृत्य लप कहलाता है। ___ (४) सु अर्थात् समीचीन रूप ले-मर्यादा के साथ-झालवेला का વિનય, વૈયાવૃત્ય, સ્વાધ્યાય, ધ્યાન અને વ્યુત્સર્ગ આ છ આભ્યન્તર તપ કહેવાય છે. તેમનું સ્વરૂપ આ પ્રમાણે છે
(૧) પ્રાયશ્ચિત્ત-મૂળ અથવા ઉત્તરગુણેમાં કોઈ અતિયાર લાગ્યા હોય તેમજ તે ચિત્તને કલુષિત બનાવતો હોય તો તેની શુદ્ધિ કાજે પ્રાયશ્ચિત્ત કરવામાં આવે છે, પાપને છેદ (વિનાશ) કરવાના કારણે તે પ્રાયશ્ચિત્ત उपाय छे.
(२) विनय-रेना सेवनधी ज्ञानावर माहि 418 A२॥ भ विनीत६२ थाय छ, त विनय त५ छे.
(૩) વૈયાવૃત્ય- શ્રતના ઉપદેશ અનુસાર શુભ વ્યાપારવાને ભાવ અથવા કમ વૈયાવૃત્ય કહેવાય છે અર્થાત્ પિતાના કર્મોની નિર્જરા માટે ઉદાસીન મુનિની સેવા-શુશ્રુષા કરવી વૈયાવૃત્ય તપ કહેવાય છે.
(૪) સુ અર્થાત્ સમીચીન રૂપથી-મર્યાદા સહિત-કાળ-વેળાને પરિહાર