________________
दीपिका-नियुक्ति टीका अ.७ सू.५९ चारित्रभेदनिरूपणम् कथितं तथाविधं चारित्रजीवेन पूर्व न भातम् भिन्तु-अमानन्तरं मोहनीयकर्मक्षयोपशमाभ्यां प्राप्तं यच्चारित्र तत्-अथारख्यातचारित्र मिल्युच्यते, अथ शब्दस्याऽऽनन्तयोऽर्थकतया सकलमोहनीयकर्मक्षयोपशमानन्तर मात्म भावाऽऽविर्भावात् ५९।
तत्वार्थ नयुक्ति:-पूर्व करप्राप्तस्य संघरहेतुभूनपरीषहमयस्य प्ररूपणं कृतम् , सम्प्रति-संबर हेतुलथा प्रतिपादितस्य चारित्रस्य भेदान् प्रतिपादयितुमाह-- 'चरितं पंचविह' इत्यादि । चारित्रं खल्लु-संपलक्षणं पञ्चविधम् , सामायिक छेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसार राय-यथारुका ५ भेदात्, तथाचसामायिकचारित्रम् १ छेदोवस्थापनदारित्र २ परिहारविशुद्धिकचारित्रम् ३ सूत्रसाम्परायचारित्रम् ४ यथाख्यातचारित्रम ५ चेत्येव पञ्चनिधं चारित्रमदकिया है, इस कारण बह अवास्यात चारित्र कहलाता है। 'अथ' शब्द आनन्तर्य अर्थ का वाचन है, अतएव लामाल मोहनीय कर्म के क्षय अथवा उपशन के अनन्तर जो चारिम प्राप्त हो वह अधाख्यात चारित्र है इस चारित्र की उपस्थिति में भारत का शुद्ध स्वभाव प्रकट होता है ॥५९॥ ___तत्वार्थनियुक्ति--पहले संबर के क्रमप्रास कारण परीषह जय का निरूपण किया गया था। अच चारित्र के, जो संघर का कारण कहा जा चुका है, भेदों का निर्देश करते हैं
संयम रूप चारित्र पांच प्रकार का है (१) सामायिक (२) छेदोपस्थापनीय (३) परिहार विशुद्धिक (४) सूक्ष्मसापराय और (५) यथाख्यात । इस प्रकार (१) सामाधिकचारिक (२) छेदोपस्थापनचारित्र (३) અગાઉ પ્રાપ્ત કર્યું ન હતું પરંતુ પાછળથી મેહનીય કર્મના ક્ષય અથવા ઉપશમ દ્વારા સંપાદન કરેલું છે. આ કારણે તે અથાખ્યાતચારિત્ર કહેવાય છે. “અ” શબ્દ આનન્તય અર્થને વાચક છે. આથી સમસ્ત મોહિનીય કર્મના ક્ષય અથવા ઉપશમના અનન્તર જે ચારિત્ર પ્રાપ્ત થાય તે અથાખ્યાતચરિત્ર છે આ ચારિત્રની ઉપસ્થિતિમાં આત્માને શુદ્ધ સ્વભાવ પ્રકટ થાય છે પા
તત્કાનિતિ–પહેલાં સંવરને કર્મ પ્રાપ્ત કારણ પરીષહજ્યનું નિરૂપણ કરવામાં આવ્યું હતું. હવે ચારિત્રના. જે સંવરને કારણ કહેવાઈ ગયા છે, તેનાં ભેદનું નિદર્શન કરીએ છીએ
સંયમ રૂપ ચારિત્ર ૫ પ્રકારના છે–(૧) સામાયિક (૨) છેદેપરથાપનીય (3) परिडा२ विशुद्धि (४) सुक्ष्मसा५२राय भने (५) यथाण्यात मा शत (१) सामायि४ यरित्र (२) छे।। ५२थापन यात्रि (3) परिक्षा विशुद्धि
त० ५६