SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ तस्वार्थसूत्रे मूळम् - तत्थेजाहूं ईरियाइया पणवीसं भावणाओ || ५६॥ छाया - 'वत्स्थैर्यार्थम् - ईयीदिकाः पञ्चविशति भवनाः ॥ ५६ ॥ तत्वार्थदीपिका - पूर्व देशतो हिंसादिविरक्षिलक्षण पञ्चाणुत्रवादिस्वरूपं ग्ररूपितम्, सम्पति तेषां व्रतानां स्थिरता सम्पादनायें तावद् ईयीदिकाः पञ्चविंशतिभविनाः प्ररूपयितुमाह- 'तत्थेज्जहुँ' इत्यादि । तत्स्थैर्यार्थम् - तेषां पूर्वोक्तानां व्रतानां स्थूल माणातिपात विरमणादिलक्षणानां स्थिरताकरणार्थ दृढीकरणार्थम् ईर्यादिका:- ईर्यादिलक्षणाः पञ्चविंशतिपविना भवन्ति । तत्र - ईईरणं यतनया गमनम् १ आदिपदेन मनः माशस्त्य २ ववः प्राशस्त्ये ३ पणा ४ Ssदान निक्षेपरूपाः ५ पञ्च प्रथममहाव्रतस्य भावनाः १ अलोच्य सम्भाषणम् १ क्रोध ૪૦૦ 'तत्थेज्जद्वं ईरियाहया' इत्यादि ||५६|| स्वार्थ- वनों की स्थिरता के लिए ईर्घादिक पच्चीस नावनाएं हैं |२६| तच्चार्थदीपिका - पहले एक देश से हिंसादि से विरत रूप पांच अणुव्रत आदि का लक्षण कहा गया है, अब उन्न व्रतों में स्थिरता लाने के लिए ईर्ष्या आदि पच्चीस भावनाओं का प्ररूपण करते हैं- पूर्वोक्त स्थूल प्राणातिपात विरमण आदि व्रतों की स्थिरता के लिए अर्थात् उन्हें दृढ करने के लिए ईर्ष्या आदि पच्चीस भावनाएं कही गई है। वे इस प्रकार है । (१) ईर्या अर्थात् यतनापूर्वक गमन करना (२) मन की प्रशस्तता (३) वचन की प्रशस्तता (४) एषणा (५) आदाननिक्षेप, यह पांच प्रथम व्रत की भावनाएं हैं। (१) सोच-विचार कर भाषण करना (२) कोषत्याग (३) लोभ'तत्येऽजटुं ईरियाइया पणवीस' भावणाओ' સૂત્રા—વ્રતાની સ્થિરતા માટે ઇર્યાદિક પચ્ચીસ ભાવનાએ છે પદા તત્ત્વા’દીપિકા—અગાઉ એકદેશથી હિંસાદ્રિથી વિરતિરૂપ પાંચ શુભત આદિના લક્ષણુ કહેવામાં આવ્યા છે હવે તે તેમાં સ્થિરતા લાવવાના આશયથી ઇર્ષ્યા વગેરે પચ્ચીસ ભાવનાઓનુ પ્રરૂપણું કરીએ છીએપૂર્વોકત સ્થૂલપ્રાણાતિપાત વિરમણુ વગેરે તેાની સ્થિરતા માટે અર્થાત્ તેમને દ્રઢ કરવા માટે ઇર્યા વગેરે પ્રચ્ચીસ ભાવનાઓ કહેવામાં આવી છે. તે આ પ્રમાણે છે (૧) ઇર્યાં અર્થાત્ યતનાપૂર્વક ગમન કરવુ' (૨) મનની प्रशस्तता (3) वयननी प्रशस्तता ( ४ ) शेषा (4) साहान निक्षेपमा पांय પ્રથમ તની ભાવનાએ છે. (१) समल वियारीने मोसवु (२) डोध त्याग ( 3 ) बोलत्याग (४) ·
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy