________________
दीपिका - नियुक्ति टीका म.९ ६.२ मोक्षावस्थायां भावकर्मक्षयः
૧
'केवल सम्मत' इत्यादि । केवल सम्यक्त्व ज्ञानदर्शनसिद्धस्वं वर्जयित्वा दर्शन सप्तकक्षयात् क्षायिकं केवल सम्यक्त्वम्, समस्त ज्ञानावरण क्षयात् क्षायिकं केवल ज्ञानम्, सकलदर्शनावरण क्षयात् क्षायिकं केवलदर्शनम्, समस्त कर्मक्षयात् क्षायिक सिद्धत्वञ्च विहाय तदतिरिक्ता औपशमिकादयः औरशमिकः आदिना - क्षायिकः क्षायोपशमिकः औदयिकश्च भावा गृह्यन्ते, तथाचौ - पशमिकस्य केवल सम्यक्त्वादि चतुष्टयभिन्नस्य क्षायिकस्य, क्षायोपशमिकस्य - औदयिकस्य, सेत्स्य ल्लक्षण भव्यत्व रूपस्य पारिणामिकस्य च भावस्य क्षयश्च - आत्ममदेशेभ्यः पृथग्मवनलक्षणं-परिशटनं च मोक्षावस्थाय भवतीति भावः । एवञ्च मुक्तात्मनि औपशमिक क्षायोपशमिकौदयिका भावाः सर्वथैव न भवन्ति । किन्तु क्षायिके भावे केवलसम्यक्त्वलक्षणं क्षायिक सम्यक्त्वम्-१ क्षायिक केवलज्ञानम् २ क्षायिक केवलदर्शनम् ३ - क्षायिक सिद्धत्वञ्च सम्भवति । एतच्चतुष्टयातिरिक्तः क्षायिको भावो न सम्भवति एवम् पारिणामिके भावेतु- सेत्स्यल्लक्षण भव्यत्वमेव केवलं परिणामिकं मिक आदि भावों का तथा अव्यय भाव का भी क्षय हो जाता है । दर्शनमोह की सात प्रकृतियों के क्षत्र से क्षायिक सम्यक्त्व होता है, सम्पूर्ण ज्ञानावरण के क्षप से क्षायिक केवलज्ञान होता है, दर्शनावरण कर्म के क्षय से क्षायिक केवलदर्शन होता है, सफल कर्मों के क्षय से - क्षायिक सिद्धत्व उत्पन्न होता है। इन भावों के लिवाय जो औपशमिक, क्षायोपशमिक और औदयिक भाव है उनका क्षय हो जाता है । भव्यव नामक परिणामिक भाव भी क्षीण हो जाता है । इस प्रकार मुक्तात्मा में औपशमिक, क्षायोपशमिक और औधिक भाव सर्वधा ही नहीं होते । क्षायिक भावों में से क्षायिकसम्यक्त्व, क्षायिक केवलज्ञान, क्षाfe heart, क्षायिक सिद्धत्व विद्यमान रहते हैं । इन चार के सिवाय अन्य कोई क्षायिक भाव नहीं रहता । पारिणामिक भावों में
9
ભાવાના તથા ભવ્યત્વના પણુ ક્ષય થઈ જાય છે. દનમેહનીય સાત પ્રકૃતિના ! ક્ષયથી ક્ષાયિક સમ્યકત્વ થાય છે. સંપૂર્ણ જ્ઞાનાવરણના ક્ષયથી ક્ષ'વિક કેવળ જ્ઞાન થાય છે, દશનાવરણુકમના ક્ષયથી ક્ષાયિક વળદર્શન થાય છે. સમસ્ત કોના ક્ષયથી ક્ષાયિક સિદ્ધત્ર ઉત્પન્ન થાય છે. આ ભાવાના સિવાય જે ઔપમિક, ક્ષાયે પશમક અને ઔયિક ભાવ છે તેમના ક્ષય થઈ જાય છે ભવ્યત્વ નામક પારિણામિક ભાવ પણ ક્ષીણ થઇ જાય છે. આ રીતે ચુકતાત્મામાં ઔમિક ક્ષાયૈાપશમિક અને ઔયિક ભાવ સ॰થા જ હાતા નથી ક્ષાયિક ભાવેામાંથી ક્ષાયિકસમ્યકત્વ, ક્ષાણિક કેવળજ્ઞાન, ક્ષાયિક કૅબળદશન ક્ષાયિક સિદ્ધત્વ વિદ્યમાન રહે છે આ ચાર સિવાય અન્ય કાઈ ક્ષાયિકભાવ રહેતા નથી પારિણામિક ભાવામાં ભવ્યત્વ જેના કારણે સિદ્ધિ પ્રાપ્ત કરવાની ચે બ્ર્યતા સાં