________________
:
ど
दीपिका-नियुक्ति टीका अ. ८ सु.४८ अवधिज्ञानस्वरूपनिरूपणम्
७९३
चंदपणती खुइडिया विमाणपरिभत्ती, महल्लिया विमाणपवि - भत्ती अंगचूलिया भगवूलिया विवाहचूलिआ अरुणोबचाए बरुको aare गरुडोबवाए धरणोदवार वेलमणो दबाए बेलंधरोबचाए देबिंदो बनाए उाणसुए नामपरिभवनि, निरयाबलियाओं कपिआओ कपडा सभाओ पुष्पबू लिआओ वहीदाओ एवमाह
घाई चरासी पहनवलसाह ॥४७॥
मूलम् - ओहिनाणे दुबिहे, सवपच्चय खओवसमनिमित्त भेयओ ॥४८॥
छाया - 'अज्ञान' द्विविधम् भवप्रत्ययक्षयोपशमनिमितभेदतः ॥ ४८ ॥
"
तत्वार्थदीपिका - पूर्व तान्तु यथाक्रमं मतिज्ञानं श्रुतज्ञानञ्च सविस्तरं प्रज्ञापितम्, सम्पति-क्रमाप्तमवज्ञानमनेकविधत्वेन मरुतुमाह- 'ओहिनाणे भाषित, जम्बूद्वीपप्रज्ञ पत्र, द्वीपलापरवज्ञप्ति, चन्द्रवज्ञप्ति (सूर्यप्रज्ञ से), क्षुल्लिका विज्ञानविमक्ति, महा विमानप्रविभक्ति अंगचूलिका, वर्गचूलिका विवाहम्युलिका, अरुणो पात, वरुणोषपात, गरुडोपपाल, धरणीपात, वैश्रवणोपपात, बेलम्बरोपपात, देवेन्द्रोपपास, उत्थानश्रुत, नागपरियाणिया, निश्यावलिका, कल्लिका, कल्वावतंसिका, पुष्पिका, पुष्प'चूलिका, वृष्णिदार, इत्यादि चौरासी हजार प्रकीर्णक होते हैं ॥४७॥ 'ओहिनाणे दुबिहे' इत्यादि ।
'
सूत्रार्थ-अवधिज्ञान दो प्रकार का है- भवप्रत्यय और क्षयोपशमनिमित्त ||४८ ||
तत्वार्थदीपिका - पहले विस्तार के साथ मतिज्ञान और श्रुतज्ञान की प्ररूपणा की गई, अब क्रमप्राप्त अवधिज्ञान के अनेक भेदों का निरूपण करते हैं
દ્વીપસાગરપ્રજ્ઞપ્તિ ચંદ્રપન્નતિ સૂર્ય પ્રજ્ઞપ્ત ક્ષુલ્લિકા વિમાન પ્રવિભક્તિ મહાવિમાન પ્રવિભક્તિ અંગચૂલિકા વચૂલિકા, વિવાહચૂલિકા અર્ણેાષપાત વર્ણેાપપાત ગરૂડપપાત ધરણાપપાત વૈશ્રમણેાપપાત વેલ ધરાપપાત દેવેન્દ્રીપપાત ઉદ્યાનસૂત્ર નાગપરિમાણિયા નિૉવલિકા કલ્પિકા કલ્પાવત`સિકા પુષ્પિકા પુષ્પચૂલિકા. વૃષણીદશા વગેરે ચાર્થાંશી હજાર પ્રકી : હાય છે, ॥ ૪૭ ૫
'ओहिनाणे दुबिहे' त्याहि
સૂત્રા–અવધિજ્ઞાન એ પ્રકારનુ’ છે ભાવપ્રત્યય અને ક્ષચેપશ્ચમનિમિત્તક ૫૪૮ા તત્ત્વાથ દીપિકા-—પહેલાં સવિસ્તર મતિજ્ઞાન અને શ્રુતજ્ઞાનની પ્રરૂપણા .४२वामां आवी, डुवे हुआ प्राप्त अवधिज्ञानना भने लेहानु नि३ रीमे छी.
त० १००