________________
७६४
तरवार्थ सूत्रे ज्ञानम् मनः पर्यवज्ञानं - केवलज्ञानञ्च सम्यग्ज्ञानरूपं समुदेति, अतः प्रत्यक्ष मुच्यते । एवञ्चाऽक्ष्णोति व्याप्नोति जानाति वेति- अक्षः - आत्मा, तमेवाक्षमात्मानं प्राप्तक्षयोपशमम् - पक्षीणावरर्ण च प्रतिनियतं यत् सम्यग्ज्ञानं तत् प्रत्यक्षं व्यपदिइयते । एवंविधं खल्ल सम्यग्ज्ञानम् - अवधिमन:पर्यय केवलज्ञानमेव भवति नतुमविज्ञान - श्रुतज्ञानं वा तयोरक्षात् परभूतेन्द्रिय मनःप्रकाशोपदेशादि वाह्यनिमित्ता. पेक्षया जायमानत्वात्, अवधिदर्शनस्य केवलदर्शनस्य बाह्यनिमित्तापेक्षया जायमा नत्वात्, अवधिदर्शनस्य केवलदर्शनस्य च तथाविधवाद्यनिमित्तानपेक्षतया जायमानत्वेऽपि ज्ञानत्वाभावादेव प्रत्यक्षत्वं न सम्भवति । विभङ्गज्ञानस्य तु - ज्ञानत्वेऽपि तस्य मिथ्याज्ञानत्वेन सम्यक्त्वाभावात् प्रत्यक्षत्वं नापद्यते इति सर्व मानवयम् ॥ उक्तञ्च स्थानाङ्गे २ -स्थाने १ उद्देश के७१ सूत्रे - 'पञ्चवखे नाणे दुविहे पण्णत्ते, तं जहा= केवलनाणे चेक, णो केवलवाणे चेब, णो केवलनाणे 'दुविहे पण्णत्ते, तं जहा- महिणाणे देव, नगपज्जवणाणे चेव' - इति - प्रशन या क्षय होने पर अक्ष अर्थात् आत्मा को जो सम्यग्ज्ञान होता है, वह प्रत्यक्ष कहलाता है । इस प्रकार प्रत्यक्ष सम्यग्ज्ञान अवधि, मनःपर्यव और केवलज्ञान ही है, नतिज्ञान और श्रुतज्ञान नहीं, क्योंकि ये दोनों ज्ञान अक्ष से भिन्न इन्द्रिय, सन, प्रकाश एवं परोपदेश आदि बाह्य निमित्तों से उत्पन्न होते हैं । यद्यपि अवधिदर्शन और केवलदर्शन भी पाह्य निमित्तों से उत्पन्न नहीं होते तथापि ज्ञान रख्ख्प न होने के कारण उन्हें प्रत्यक्ष नहीं कहा जा सकता । विभंगज्ञान ज्ञान होने पर भी सम्यकू नहीं मिथ्या है। अतएव वह भी प्रत्यक्ष सम्यग्ज्ञानों की गणना में नहीं आता। इस प्रकार पूर्वोक्त विधान निर्दोष है।
स्थानांग सूत्र के द्वितीय स्थानक, प्रथम उद्देशक, सूत्र ७१ में कहा અક્ષ અર્થાત્ આત્માને જે સમ્યજ્ઞાન થાય છે તે પ્રત્યક્ષ કહેવાય છે. આ રીતનુ' પ્રત્યક્ષ સમ્યજ્ઞાન અવિધ મન:પર્યાંવ અને દેવળજ્ઞાન જ છે, મતિજ્ઞાન અનેશ્રુતજ્ઞાન નહિ. કારણકે એ ખ`ને જ્ઞાન અક્ષથી ભિન્ન ઇન્દ્રીય, મન પ્રકાશ અને પરદેશ આઢિ માઘનિમિત્તોથી ઉત્પન્ન થાય છે. જો કે અવધિદર્શન અને કેવળદર્શીન પણ ખાદ્યનિમિત્તોથી ઉત્પન્ન થતાં નથી. તે પણ જ્ઞાનસ્વરૂપ ન હાવાને લીધે તેમને પ્રત્યક્ષ કહેવામાં આવતા નથી. વિભાગજ્ઞાન જ્ઞાન હાવા છતાં પણ સમ્યક્ નહિ પરંતુ મિથ્યા છે. આથી તે પણ પ્રત્યક્ષ સમ્યજ્ઞાનાની ગણુનામાં આવતું નથી આ રીતે પૂર્ણાંકત વિધાન નિર્દોષ છે.
સ્થાનાંગસૂત્રના દ્વિતીયસ્થાનકના, પ્રથમ ઉદ્દેશક, સૂત્ર ૭૧માં કહ્યું છે