________________
दीपिका-निर्मुक्ति टीका अ८ क्रू.३ निर्जरा सर्वेषां समाना विशेपरूपा वा ७२५ भवति ७ इत्थं परिणाम विशुद्धया क्रमश उत्तरोत्तरं प्रवर्द्धमानो निवृत्तिवादरः, ८ अनिवृत्तिवादः ९ सूक्ष्म संपरायः १० उपशान्तमोहः ११ क्षीणमोहः १२ सयोगिकेवळी - १३ भवति । एते पूर्व पूर्वस्मादुत्तरोत्तर संख्येया संख्येय-गुणकर्मनिर्जरा वन्तो भवन्ति १३ ततोऽसौ सयोगिकेवलि चतुर्दश गुणस्थानमारोहन तत्र योगनिरोधं कृत्वा शैलेश्वस्थां प्राप्तः सन् अयोगिकेवली भूत्वा सर्वकर्मक्षयरूपां निर्जरां करोतीति ॥ १४ ॥ एतेषां विस्तरतो वर्णनं समवायाङ्गमूत्रस्य चतुर्दशसमवाये मत्कृ तायां भावबोधिनीटीकाया सबलोकनीयम् । तथाचोक्तम्- 'कम्मविसोहि
(७) प्रमत्तसंघत पुरुष जब परिणाम विशुद्धि के कारण प्रमाद का परित्याग कर देता है- आत्माभिमुख होकर बाह्यविकल्पों से शून्य होता है तब अप्रमत्तसंयत कहलाता है । यह प्रमत्तसंयत की अपेक्षा असंख्यातगुणी निर्जरा करता है ।
इस प्रकार परिणामो की शुद्धि से क्रमशः उत्तरोतर वृद्धि को प्राप्त होकर (८) निवृत्तिवादर (९) अनिवृत्तिवादर (१०) सूक्ष्मसम्पराय (११) उपशान्तमोह (१२) क्षोगमोह और (१३) सयोगि केवली भी असंख्यात - असंख्यातगुणी निर्जरा वाले होते हैं । सयोगि केचली जब योग का निरोध करके अयोगिकेवली अवस्था में पहुंचते हैं तो सर्व कर्मक्षय रूप निर्जरा करते हैं ।
इन सब का विशद वर्णन समवायांगसूत्र की मेरे द्वारा रचित भावपोधिनी टीका के चौदहवें समवाय में देख लेना चाहिए । कहा भी है
(૭) પ્રમત્તસયત પુરૂષ જ્યારે પરિણામ વિશુદ્ધિને કારણે પ્રમાદને પરિત્યાગ કરી દે છે આત્માભિમુખ થઇને ખ હ્ય વિકલ્પાથી શૂન્ય થાય છે ત્યારે અપ્ર મત સયત કહેવાય છે. આ પ્રમતસ યતની અપેક્ષા અસખ્યાતગણી નિરા કરે છે. આ રીતે પરિણામેાની શુદ્ધિથી ક્રમશ ઉત્તરેત્તર વૃદ્ધિને પ્રાપ્ત થઈને (८) निवृत्ति बाहर (ङ) अनिवृत्ति नहर (१०) सूक्ष्मस पराय ( ११ ) उपशान्त માહ (૧૨) ક્ષીણુમેહ (૧૩) સૂચાગીકેની પણુ અસખ્યાતગણી નિર્જરાવાળા હાય છે. સયેન્ગીકેની જારે ચેાગના નિરેધ કરીને અચેીકેવળી અવસ્થામાં પહેાંચે છે. ત્યારે સકમ ક્ષયરૂપ નિર્જરા કરે છે.
આ બધાનુ વિશદ વર્ણન સમવાયાંગ સૂત્રની ટીકામાં, ચૌદમા સમવાયમાં જોવા ભલામણ છે.
મારી રચેલી ભાવમેધીની કહ્યું પણ -