________________
तस्वार्थ सूत्रे
७१४
इत्यादि । मिथ्यादृष्टेः प्रथमगुणस्थानस्थितस्य, आदिना सास्वादन सम्यग्टष्टेः२, सम्यग्मिथ्यादृष्टेः ३, अविरतसम्यग्प्टे ४, विरताविरतस्य ५, प्रमत्तसंयतस्य ६, अमत्त संयतस्य७, निवृत्तिनादरस्प८, अनिवृत्तिवादरस्य ९ सूक्ष्म संपरायस्य १०. उपशान्वमोहस्य ११, क्षीणमोहस्य १२, सयोगिकेर लिन । १३, अयोगिकेवलिनथ, हत्येतेषां सर्वेषां यथाक्रमं क्रमशः पूर्वपूर्वस्यादुत्तरोत्तरेपामसंख्येयगुणा निर्जरा भवतीति सूत्रसंक्षेपार्थः ।
3
अथैकैकए एते प्रदश्यन्ते तत्र प्रथमं तावद् जीवः अनादिकालतो मिथ्यादृष्टिरेव तत्र यः पञ्चेन्द्रियः संज्ञीपर्याप्तकः पूर्वकालिकलव्ध्यादि सहायः स हैं कि वह निर्जरा मिथ्यादृष्टि आदि को समान होती है या कुछ अन्तर पडता है ?---
(१) मिध्यादृष्टि (२) सास्वादन सम्यग्दृष्टि (३) सम्यग् मिथ्यादृष्टि (४) अविरत सम्पादृष्टि (५) विस्तारित (६) प्रमत्तसंघत (७) अप्रमत्तसंत (८) निसिपादर (९) अनिवृत्तिवादर (१०) सूक्ष्म लाम्पराय (११) उपशान्त मोह (१२) क्षीणमेह (१२) योगि केवली और (१४) अयोगि केवली, इनमें से पहले-पहले वाले की अपेक्षा आगे-आगे वाले को असंख्यात असंख्यात गुप्पी निर्जरा होती है। तास्पर्य यह है कि मिथ्या दृष्टि की अपेक्षा लास्वादन सम्यग्दृष्टि असंख्यात गुणी अधिक निर्जरा करता है, सास्वादन सम्पदृष्टि की अपेक्षा मिश्रदृष्टि असंख्यात गुणी निर्जरा करता है और मिश्रष्टि की अपेक्षा सम्यग्ध असंख्यात गुणी निर्जरा करता है, इसी प्रकार अयोगि केवली तक समझना चाहिए ।
કે તે નિરા મિથ્યદૃષ્ટિ વગેરેની માફક હાય છે કે તેમાં કાઈ ફેર પડે છે ? (१) मिथ्यादृष्टि (२) सास्वादन सभ्यष्टि (3) सभ्य मिथ्यादृष्टि (४) अविरतसभ्यड्रदृष्टि ( विस्तावित ( १ ) प्रयत्तसंयत (७) अअभत्तस्यत (८) निवृत्तिणाहर (८) अनिवृत्तिणाहर (१०) सूक्ष्मसाम्पराय ( ११ ) उपशान्तभेोर (१२) क्षीणुभेोड (१३) सयोगिठेवजी भने (१४) भयेोगिवणी, शेभांथी पहेला -પહેલાવાળાની અપેક્ષા પછી-પછીવાળાને અસંખ્યાન અસંખ્યાત ગુણી વધારે નિર્જરા થાય છે. તાત્પર્ય એ છે કે મિથ્યાદૃષ્ટિની અપેક્ષા સાસ્વાદન સભ્યકૂદૃષ્ટિ અસંખ્ય તગણિ નિર્જરા કરે છે. સાસ્વાદન સમ્યકૂષ્ટિની અપેક્ષા મિશ્રÈ È અસખ્યાતગણી નિરા કરે છે અને મિશ્રર્દષ્ટિની અપેક્ષા સદૃષ્ટિ અસ ખ્યાતગણી નિરાકરે છે, એવી જ રીતે અચેગિ કેવળી પર્યન્ત સમજવું ોઈએ.