SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १३३ Catalogue of Sanskrit, Prakrit, Apabhransa & Hindi Manuscripts (Stotra) Closing . यं म्नोत्र मत्ररूप पठि-निजमतो भक्तिपूर्व शृणोति, त्रैलोक्य तस्य वस्य भवति बुद्धजने वाक्पटुत्व च दिव्यम् । सौभाग्य स्त्रीषु मध्ये खगपतिगमने गौरितत्वप्रसादात्, डाकिन्यो गुह्यगावाद् इह दधति भय चक्रदेव्यास्तवेन ।।८।। इति चक्रेश्वरी स्तोत्रम् । देखे, रा० सू० IV, ३८४, ३८७ । दि. जि० ग्र० र०, पृ० १२ । Colophon १४२३. चक्रेश्वरी-स्तोत्र Opening : Closing . Colophon । देखे. क्र. १४२२ । देखें, ऋ० १४२२ । ईति चक्रेश्वरी स्त्रोत्र सम्पूर्णम् । १४२४. चन्द्रप्रभ-स्तोत्र Opening : Cising प्रभुभव्यराजीव राजीदिनेश शुभ शकर सुन्दर श्रीनिवेशम् । सुरैर्दानवर्मानवः लिप्तसेव जिन नौमि चद्रप्रभ देवदेवम् ।। चन्द्रप्रभ नौमि यदगकान्ति जोत्स्नेति मत्वा द्रवेतेदुकातान् चकोरयुथप्पवति ? स्फुटति कुष्टोपि पक्षे किलकैरवनानि । इति श्री चद्रप्रभुस्वामी स्तोत्रम् सम्पूर्णम् । Chlophon' १४२५. चन्द्रप्रभ-सतोत्र विशेष यह पूर्णत: जीर्ण- है।
SR No.010507
Book TitleJain Siddhant Bhavan Granthavali Part 02
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages519
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy