SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २७ Catalogue of Sanskrit, Prakrit, Apabhramsha & Hindi Manuscripts (Purāna, Carita, Kathā ) १०८४. चैत्यवंदना वर्षेषु वर्षान्तरपर्वते नदीश्वरे यानि च मदिरेषु । यावन्ति चत्यायतनामि लोके, सर्वाणि वदे जिनपुरं गवानाम् ||१|| नवकोडि कट्टिमा वदे ॥ Opening: Closing : Colophon : Opening Closing Colophon Opening : Closing : Colophon : 000 ... इति चैत्य वंदना | देखें --- (१) दि० जि० ० २०, पृ० १२७ । (३) रा० सू० IV, पृ० ३५४, ३५७, ४३२ । १०८५. चैत्यवंदना सत्या देवलोके रविशशिभुवने व्यतराणां निकाये, नक्षत्राणां च निवासे ग्रहगणपटले ताराकाणां विमाने । पाताले पन्नगेन्द्रस्फुटमणिकिरणध्वस्त सान्द्रांधकारे, श्रीमती कराण प्रतिदिवसमह तत् चत्यानि वंदे ॥ जन्म-जन्म कृतं पाप जन्मकोटिमुपार्जितम् । जन्ममृत्युजराल हन्यते जिनवदनात् ||१२|| तिपूर्णम् । देखें, दि० जि० प्र० र०, ५० १३२ । १००६. चातुमीसव्याख्या स्मारं हमारे स्फुरद्ज्ञानधामजैन-जगतम् । कार कार क्रमाभोजे गौरव प्रणिति पुनः ॥ १ ॥ अक्षयादितृतीयाया व्याख्यान बोक्ष्यप्रातनम् । अलेखि सुगम कृत्वा क्षमाकल्याणपाठके. ॥१॥ इत्यक्षय तृतीया व्याख्यानम् । ग्रथाग्रमनुमानतः श्लोका सप्तति! 112011
SR No.010507
Book TitleJain Siddhant Bhavan Granthavali Part 02
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages519
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy