SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ २३४ श्री जैन सिद्धान्त भवन ग्रन्थावली Shri Devakumar Jain Oriental Library, Jain Siddhant Bhavan, Artak Opening: Closing : ६६४. गौतम स्वामी स्तोत्र श्रीमद्देवेन्द्र दा · ... पार्श्वनाथोत्रनित्यम् ॥१॥ इति श्री गौतमस्तोत्रमत्र ते सारतोन्हवम् । श्री जिनप्रभसूरिस्त्व भवसर्थार्थसिद्धये ।।६।। इति श्री गौतमस्वामी स्तोत्र सम्पूर्णम् । Colophon ६६५. गीतंवीत राग Opening विद्याव्याप्तसमस्तवस्तविसरो विश्वैर्गुणैर्भासुरों, दिव्यश्रव्यवच, प्रतुण्टनृसुर सध्यानरत्नाकर । य संमारविषाधिपारसुतरौ निर्वाणसौख्यादर से श्रीमान वृफ्भेश्वरो जिनवरो भक्त्यादारान् पातु न ॥१॥ Closings गगेयवशाम्बुधिपूर्णचन्द्रो यो देवराजोऽजनि राजपुत्र । तस्यानुरोधेन च गीतवीतराग-प्रवन्ध मुनिपश्र्चकार ।।१।। द्राविदेश विशिष्टे सिंहपुरे लब्धशस्तजन्मासौ । वेलगोलपण्डितवर्यश्चकार श्रीवृषभनाथवरचरितम् ॥२॥ स्वस्तिश्रीवेलगुले दोर्वलिजिननिकटे कुन्दकुन्दान्वये नोऽभूत्स्तुत्य पुस्तकाङ्कश्रुतगुणाभरण. ख्यातदेशीगणार्य विस्तीर्णापरीतिप्रगुणरसमृ त गीतयुग्वीतरागम्, जस्तादोशप्रबन्ध बुधनुतमतनोत् पण्डिताचार्यावर्य । Colophont , इति श्रीमद्रायराजगुरुभूमण्डलाचार्यवर्यमहावादवादीश्वरराय वादिपितामहसकलविद्वज्जनेचवत्तिवल्लालरायजीवरक्षापाल (?) कृत्याद्यनेकविरुदावालविराजच्छीमलंगोलसिद्धसिंहासनाधीश्वर श्रीमदभिनवचास्कीत्तिपण्डितार्चवर्यप्रणीतगीतवीतरागाभिधानाप्टपदी समाप्ता। ६६६. गोम्म हाष्टक Opening | तुन्यै नमोस्तु शिवशकरशकराय, तुभ्य नमोऽस्तु कृतकृत्यमहोन्नताय । तुभ्य नमोस्तु घनघातिविनाशकाय, तुभ्य नमोस्तु विभवे जिनगुम्मटाय।
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy