SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्री जैन सिद्धान्त भवन ग्रन्थावली Shri Devakumar Jain Oriental Libı ary, Jain Siddhant Bhavan, Arrah Closing! . ... जनस्याकृत्तविप्रियस्य हि वालकस्य जनन्येव जीवि तव्यकारणम् । Colophon: इति सकलतार्किकचक्रचूडामणिचु वितचरणस्ग रमणीय पंचपचाश-महावादिविजयोपार्जितोजिकीर्ति मदाकिनीपवित्रित त्रिभुवनस्य परमतपश्चरणरत्नोदन्वतः श्रीनेमिदेवभगवत प्रियशिष्येण वादीन्द्रकालानल श्रीमन्महेन्द्रदेवभट्टारकानुजेन स्याद्वादाचलसिंह तार्किकचक्रवर्तिवादिभय चाननवाक्कल्लोलपयोनिधि के कुलराजकु जरप्रभृतिप्रशस्तिप्रशस्तालकारेण षण्णवतिप्रकरणयुक्तिचितामणि त्रिवर्गामहेन्द्रमातलिसजल्पयशोधरमहाराज चरित्र महाशास्त्रवेधसा श्रीमत्सोमदेवसूरिणा विरचित नीतिवावयामृत नाम राजनीतिशास्त्र समाप्तम् । मिति पौष कृष्णदशम्यया रविवामरान्यतार्या शुभसवत्सर १९१० का मध्ये समाप्तम् । लिखित ब्राह्मण रामकवारकेन, लिखायतचिरजीवसाह जी श्री सदासुख जी कासलीवाल जयनगरमध्ये लिखि। देखे-जि र को, पृ २१५ । Catg of Skt. & Pkt Ms., P. 660. ५१२. नीतिवाक्यामृत Opening! देखें-ऋ० ५११ । Closing : अथाप्तलक्षणमाह । यथानुभूतानुमतश्रुतार्थाविसवादिवचन पुमानास. यथाभूत सत्य अनुमत लोकसमत यथाश्रुतार्थ भुताथी यस्य वचनस्य स ५१३. रत्नमंजूषा Opening : यो भूतमव्यमवदर्थयथार्थवेदी, देवासुरेन्द्र मुकुटपादपद्मः । विद्यानदीप्रभवपर्वत एक एव, त क्षीणकल्मपगण प्रणमामि वीरम् ॥ Closing: सकामेकगणोज्ज्वलामभिमतच्छन्दोऽक्षरागारिकामेका श्रेणिमुपक्षिपन्नधरतोऽप्येकवहीनाश्च ता. ।
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy