________________
-
८२ श्री जैनहितोपदेश भाग ३ जो. विषमा कर्मणः सृष्टि, दृष्टा करमपृष्ठवत् ।। जात्यादि भूति वैषम्या, का रतिं स्तंत्र योगिनः॥४॥ आरूढा प्रशमश्रेणिं, श्रुत केवलिनो ऽपि च ।। भ्राम्यन्ते ऽनन्त संसार, महो दुष्टेन कर्मणा ॥५॥ अर्वाक् सर्वापि सामग्री, श्रांतेव परितिष्ठति ॥ विपाकः कर्मणः कार्य, पर्यंत मनुधावति ॥ ६ ॥
असाव चरमावर्ते, धर्म हरति पश्यतः ॥ 'चरमावर्ति साधोस्तु, छलमन्विष्य हृष्यति ॥७॥ साम्यं बिभर्ति यः कर्म, विपाकं हृदि चिंतयन् ॥ स एव स्याचिदानन्द, मकरन्द मधुव्रतः ॥८॥
॥ रहस्यार्थ ॥ १. सर्वे जगनुओ उदित वर्माऽनुसारेज सुख दुःख पामे छे "एबुं समजनारा मुनि दुःखने पामीन दीन थता नयी तेम सुखने पामीने चकित थता नथी. मुनि समजे छ के जगत मात्र कर्म विषाकने परवश छे.