________________
श्री जैनहितोपदेश भाग २ नो. धर्मवतोहि जीवस्य, भृत्यः कल्पद्रुमो भवेत् ।। चिंतामणिः कर्म करः, कामधेनुश्च किंकरी ॥१०॥ धर्मेण पुत्र पौत्रादि, सर्व संपद्यते नृणां ।। गृह वाहन वस्तूनि, राज्यालंकरणानि च. ॥ ११ ॥ वरं मुहूर्त मेकंच, धर्म युक्तस्य जीवितं ॥ : तद्धीनस्य वृथा वर्ष, कोटा कोटि विशेषतः ॥ १२ ॥ यम दम समयातं, सर्व कल्याणे बीजं । सुगति गमन हेतु, तीर्थनाथैः प्रणीतं;॥ भवजलनिधियोतं, सार पाथेय मुच्चै, स्त्यज सकल विकार, धर्ममाराधय त्वम् ।। १३ ॥
पापंत्यज. पापं शत्रु परं विद्धि, श्वभ्र तिर्यगगतिप्रदं ।। रोग क्लेशादि भांडार, सर्व दुखाकरं नृणाम् ॥ १४ ॥ जीवतोऽपि मृता ज्ञेया धर्म हीनाहि मानवाः॥ मृता धर्मेण संयुक्ता, इहा मुत्र च जीविताः॥१५॥ पापवतो हि नास्त्यस्य, धन धान्य गृहादिकं ॥ .