________________
अध्ययन ४ सू. ९ (२)-मृषावादविरमणव्रतम्
२४३ - सम्पति शिष्यः स्वस्य महाबतित्वं ख्यापयन्नुपसंहरति-हे भगवन् ! प्रथमे महाव्रते उपस्थितोऽस्मि अभ्युद्यतोऽस्मि कृतोद्यमोऽस्मीत्यर्थः । अतोऽद्यप्रभृति मम सर्वस्मात् प्राणातिपाताद विरमणं सकलमाणातिपातालम्बनसावधव्यापारपत्याख्यानम् 'अस्ती'-ति शेषः ॥ ८॥ (१) -- सलिलेन तरुगुल्मलतादीनामिव प्राणातिपातविरमणस्य परिपुष्टिर्मषावादपरित्यागेन भवतीत्यतस्तदनन्तरं मृषावादपरित्यागलक्षणं द्वितीयं महाव्रतमाह'अहावरे दोचे' इत्यादि । ' मूलम्-अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते! मुसावायं पञ्चक्खामि,से कोहा वा लोहा वा भया वा हास वा नेव सयं मुसं वइज्जा, नेवन्नेहि मुसं वायाविजा, मुसं वयंतेवि अन्ने न समणुजाणिज्जा ! जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि। तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दोच्चे भंते! महत्वए उवडिओमि सबाओ मुसावायाओ वेरमणं ॥९॥
छाया-अथापरे द्वितीये भदन्त ! महावते मृषावादाद्विरमणं, सर्वे भदन्त ! मृषावादं प्रत्याख्यामि, अथ क्रोधाद्वा लोभावा भयाद्वा हासाद्वा नैव
हे भगवन् ! मैं प्रथम महाव्रतको पालनेके लिए उद्यत हुआ हूँ, इसलिए आजसे मुझे समस्त प्रकारकेप्राणातिपातका प्रत्याख्यान है (१)॥८॥
जैसे वृक्ष-लता आदि पानीसे पुष्ट होते हैं वैसेही मृषावादका त्याग करनेसे प्राणातिपातविरमण महाव्रतकी पुष्टि होती है, अतः प्राणातिपातविरमणके बाद दूसरे मृषावादविरमण महाव्रतका व्याख्यान करते हैं'अहावरे दोच्चे०' इत्यादि ।
હે ભગવન્! હું પ્રથમ મહાવ્રતને પાળવા માટે ઉદ્યત થયે છું, તેથી આજથી મારે બધા પ્રકારના પ્રાણાતિપાતનાં પ્રત્યાખ્યાન છે (૧) (૮)
જેમ વૃક્ષ–લતા આદિ પાણીથી પુષ્ટ થાય છે તેમ મૃષાવાદને ત્યાગ કરવાથી પ્રાણાતિપાતવિરમણ મહાવ્રતની પુષ્ટિ થાય છે. એટલે પ્રાણાતિપાત વિરમણની પછી Milan Fषापाविरभ मानतनु व्याभ्यान ४२ छे-अहावरे दोच्चे० छत्याल.