SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [६०७ ] समकर्मादि प्रश्नोत्तर उत्तर-गौतम ! नायमर्थः समर्थः । प्रश्न तत्केनार्थेन ? उत्तर-गौतम ! नैरायका द्विविधाः प्रज्ञताः; तद्यथा-पूर्ती८पनकाश्च पश्चादुपपन्नकाश्च । तत्र ये ते पूर्वोपपन्नकास्तेऽल्पकर्मतरकाः, तत्र ये ते पश्चादुपपन्नकास्ते महाकर्मतरकाः, तत् तेनार्थेन गौतम ! • प्रश्न-नैरयिका भगवन् ! सर्वे समवर्णाः ! उत्तर-गौतम ! नायमर्थः समर्थः । प्रश्न-तत् केनार्थेन-तथैव० ? उत्तर--गौतम ! ये ते पूर्वोपपन्नकास्ते विशुद्धवर्णतरकाः, तत्र थे ते पश्चादुषपन्नकास्तेऽत्रिशुद्धवर्णतरकाः, तथैव तत् तेनार्थेनैवम् । प्रश्न-नैरायिका भगवन् । सर्वे समलेश्याः ? उत्तर-गौतम ! नायमर्थः समर्थः । . प्रश्न-तत्केनार्थेन, यावत्--'नो सर्वे समलेश्या !! उत्तर-गौतम ! नैरयिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पूर्वोपपन्नकाच, पश्चादुपपन्नकाच। तत्र ये ते पूर्वोपपन्नकास्ते विशुद्धलेश्याः, तत्र ये ते पश्चादुपपन्नकास्तेऽविशुद्धलेल्याः । तत्तेनार्थेन
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy