SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र [ ५३६ ] सग्गाओ बहुप्पएसग्गाओ पकरेइ चाउयं च णं कम्मं सिय बंधड़, सिय नो बंधइ । श्रस्साया - वेयणिज्जं च णं कम्मं भुज्जो भुजो उवचिणइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं श्रणुपरियट्टइ । से तेणट्टेणं गोयमा ! असंवुडे अणगारे णो सिज्झइ, जावणो अंतं करेइ । संस्कृत - छाया - प्रश्न - प्रसंवृतो भगवन् ! अनगारः किं सिध्यति, बुव्ये, मुच्यते, परेनिर्ऋति, सर्वदुःखानामन्तं करोति ? उत्तर - गौतन ! नायमर्थः समर्थः । प्रश्न - ततु केनार्थेन, यात्रद्नो श्रन्तं करोति ! उत्तर - गौतन ! असंवृते ऽनगार श्रायुर्वजाः सप्तकर्मप्रकृती: शिथिलवन्धनबद्धाः गाढबन्धनवद्धा प्रकरोति, ह्रस्वकालस्थितीकाः दीर्घकालस्थितिकाः प्रकरोति, मन्दानुभावास्तीवानुभावाः प्रकरोति, अल्पप्रदे गामा बहुप्रदेशाप्रा: प्रकरोति. आयुष्कं च कर्म स्याट् बध्नाति, स्याट् न बन्नात्।ि असातावेदनीयं च कर्म भूयो भूय उपचिनोति, अनादिकं च श्रनवनता, दीर्घाध्यम्, चतुरन्तारकान्तारमनुपर्यटति । तत् तेनार्थेन गौतम! असंत्रृतोऽनगारो नो सिध्यति, यातु नो श्रन्तं करोति: ।
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy