SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र (४१८) उत्तर-गौतम ! कर्मद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गला भिद्य: न्ते । तद्यथा-श्रणवश्वेव, बादराश्चैव । प्रश्न-नैरयिकाणां भगवन ! कतिविधाः पुद्गलाश्चीयन्ते ? उत्तर-गौतम ! श्राहारद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गलाची. यन्ते । तद्यथा-प्रणवश्चैव, बादराश्चैव । एवमुपचीयन्ते । प्रश्न-नैरयिका भगवन् ! कतिविधान् पुद्गलान् उंदीरयन्ति ! उत्तर-गौतम ! कर्मेद्रव्यवर्गणामधिकृत्य द्विविधान् . पुद्गलानु. दीरयन्ति । तद्यथा-अणूंश्चैव, बारदांश्चैत्र । शेषा अप्येवं चैव भणि तव्याः-वेदयन्ति; नियन्ति; अपावर्तयन्, अपवर्त्तयन्ति अंपवतः यिष्यन्ति; समक्रमयन्, संक्रमयन्ति, संक्रमयिष्यन्ति, निधत्तानकार्युः, निधत्तान् कुर्वन्ति, निधतान् करिष्यन्ति निकाचितवन्तः, निकाचयन्ति, निकाचयिष्यन्ति । सर्वेष्वपि कर्मद्रव्यवर्गणामधिकृत्य । गाथा--भेदितः, चिताः, उपचिताः, वेदिताश्च निधाः ।। अपवर्तन-संक्रमण-निधत्तन-निकांचने त्रिविधः कालः ।। .::. मुलार्थ-... __प्रश्न-हे भगवन् ! नारकी जीवों द्वारा कितने प्रकार के पुद्गल भेदे जाते हैं ? उत्तर-गौतम! कर्म द्रव्यवर्गणां की अपेक्षा दो प्रकार के पुद्गल भेदे जाते हैं । वे इस प्रकार हैं:-अणु और बादर ।
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy