SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पञ्चम अहिलेद: जैनकुमारसम्भव में रस, छन्द, अलङ्कार, गुण एवं दोष एवं दोष ES ९२. द्रुतिरद्रिता गलितत्वमिव चेतसः। शृङ्गारेऽर्थात्सयोगे शृङ्गारस्य च ये हास्याद्भुतादयो रसा अंगानि तेषामपि माधुर्य गुणः। काव्यानुशासन वृत्ति, पृ०-२८९ ९३. शान्तकरुणविप्रलम्भेषु सातिशयम- काव्यानुशासन, ४/३ ९४. आह्लादकत्वं माधुर्यं शृङ्गारे द्रुति कारणम्- काव्यप्रकाश, ८/६८ का उत्तरार्द्ध ९५. वही, ८/६९ का पुर्वार्द्ध ९६. तन्त्र निजान्त्याक्रान्ता अटवर्गा वर्गा श्वान्तरितौ रणावसमासोमृदुरचना च– काव्यानुशासन, ४/४ ९७. तुलनीयः मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू। अवृत्तिर्मध्य वृत्तिर्वा माधुर्ये घटना तथा।। का०प्र०, ८/७४ निजेन निजवर्ग सम्वन्धिन्त्येन ङञणनमलक्षणेन शिरस्याक्रान्ता अटवर्गाः ट ठ ड ढ रहित। वर्गा हुश्वान्तरितौ च रेफणकारौ। असमास इति समासभावोऽपसमासता वा मृद्धि च रचना। तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः।- काव्यानुशासन, वृत्ति, पृ०-२८९ वही, पृ०-२८९ १००. वही, पृ०- २९० १०१. वही, पृ०-२९० १०२. वही, पृ०-२९० १०३. दीप्ति हेतुरोजो वीर बीभत्सरौद्रेषु क्रमेणाधिकम्। दीप्ति रुजज्वला, चित्तस्य विस्तार इति यावत्। क्रमेणेति वीराद् वीभत्से ततोऽपि रौद्रे तेषामंगेऽद्भुते च सातिशययोजः। काव्यानुशासन, ४/५, पृ०-२९० १०४. तुलनीय काव्यप्रकाश ८/६९ व ७० का पुर्वार्द्ध १०५. का०प्र०-८/७५ १०६. आद्यतृतीयाक्रान्तौ द्वितीय तुर्यों युक्तो रेफस्तुल्यश्च ट वर्ग शषा वृत्ति दैर्ध्यमुद्धतागुम्फश्चात्र। काव्यानुशासन, ४/६ १८१
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy