________________
४३५. उत्पत्तेः प्रापित्यादिप्रश्नप्रतिविधानादिग्रंथा अवतार्थ व्याख्याताः ।
१४९-१२ ४३६. परमाणुत्रयेण द्विप्रदेशिकद्वयस्यैवोत्पत्तिः एकपरमाणुविगमे च तद्विप्रदेशिकविगमा
देकद्विप्रदेशिकस्याभिव्यक्तिर्न तु भेदादुत्पत्तिरिति शङ्काया निराकरणम् । १५० १ ४३७. दशतन्तुकादेश्वरमतन्तुसंयोगवियोगक्रमण नाशे नवतन्तुकादेभिव्यक्तिरेव, न तूत्पत्ति
रिति परमतस्य निराकरणम् । ४३८. " विगमस्स वि एस विही” इति सम्मतिगाथामुल्लिस्य तदनुसारेण विनाशस्य समुदायविभागार्थान्तरभावामनभेदेन द्वैविध्यमुपपादितम् ।
१५१-१६ ४३९. भावतो द्रव्यमित्येकवचनेनोद्दिश्य भावतो व्याणीति निर्दिशतो भाष्यकारस्याभिप्राय आवेदितः।
१५२ १ ४४०. सगुणपर्यायाणीत्यादिभाष्यग्रन्थार्थो दर्शितः ।
१५२ . २ ४४१. आग न्य।०६स्य भव्यादिपर्यायशब्देनार्थकथनमित्यागमत इत्यादि भाष्याभिमतमिति दर्शितम् ।
१५३ १ ४४२. जीवादीना द्रव्यशब्दस्येव गुणक्रियाविशद्धानामपि तत्त्वाधिगमार्थ न्यास इत्यर्थक एवं सर्वेषामित्यादि भाष्य याव्यातम् ।
१५३ ७ ४४३. निक्षेपफलवरवप्रतिपादने 'इदमेव च नामादिभेदोपत्त्यासेन इत्यादिपिण्डनियुक्तिपाठी दर्शितः।
१५३-२९ ४४४. 'प्रमाणनयैरधिगमः' १-६ । इति सूत्रभवतायं तद्विवृतिरूप भाष्यं, तत्र प्रमाणं
प्रत्यक्षपरोक्षमेदेन द्विविधं वक्ष्यमाणं मतान्तरेण चतुर्विधं, नया नैगमादयो वक्ष्यमाणा
इति च दर्शितम् । ४४५. प्रमाणनयरित्यत्र तृतीयाकरणे ०५वस्थापिता। ४४६. ५४सूत्रावतरणिका तरवार्थाधिगम निक्षेपप्रमाणनयानां हेतुत्वमित्युपपादनेनावतारिता । १९५-१७ ४४७. प्रमाणनयरित्यत्र नयस्याल्पान्तरत्वेन पूर्वनिपातः कुतो नेति प्रश्नस्य प्रतिविधानम् । १५९-२४ ४४८. “ तं समासओ दुविहं " इति प्रत्यक्षपरोक्षभेदेन प्रमाणवैविध्यप्रतिपादक नंदीसूत्रवचनमुपदर्शितम् ।
१५६-१४ । ४४९. बौद्धाः प्रत्यक्षमनुमानं चेति प्रमाणद्वयमभ्युपगच्छन्तीत्युपपादितम् ।
१५६-१६ ४५०. वैशेषिका अपि प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेवान्युपाच्छति शब्दोपमानयोर्यथाऽनु
मानेऽन्तमविस्तथा दर्शितः, अर्थापत्त्यनुपलब्विसंभवैतियानां प्रमाणान्तरत्वमपाकृतम् । १५६-२० ४५१. अनुयोगद्वारमन्थे उक्त प्रमाणचतुर्विधत्वं नयनादान्तरण, तद्यथा दुःस्थितं तद् . भाष्यकारो दर्शयिष्यति, शब्दसमभिवभूतानां शब्दसंज्ञया सध्यानयानां पञ्च: વિષત્વમિતિ દ્વારા
१९७ ..१