________________
तत्वार्थविवरणमूढार्थदीपिका । पञ्चत्रिंशत्तम०टी० अर्थे भावलक्षणे, यः प्रत्ययः स सांप्रतनय इत्यर्थः । भावमात्र प्रमितशक्तिकावजन्यं ज्ञानं साम्प्रतं . . इति निष्कर्षः । जन्यता च नयत्वसाक्षाव्याप्यजात्यवच्छिन्ना ग्राह्या, तेन विचित्रत्वान्नैगमस्य भावमात्र- . ग्राहिणि तद्भदे नातिव्यातिः । जनकता च निरुक्तशदत्वेन, न सममिव मूतयोः सा, तत्र घटकु-भातेन संकेतेन घटनामादिनिक्षेपचतुष्टयात्मकार्यवाचको घटशब्द इति भ्रमात्मकशक्तिप्रहो यस पुंसो जातः, तत्पुरुषीयशब्दप्रवृत्तघटनामादिनिक्षेपचतुष्टयलक्षणार्थविषयकप्रत्ययात्मके नैगमादी यातिव्याप्तिस्सा नेत्यर्थः । शब्दनयापरसंज्ञकसाम्प्रतनयस्य फलितलक्षणमाह भावमाश्रेति । तेनेति साक्षात्पदोपादानेनेत्यर्थः । तद्भेदे नातिव्याप्तिरिति-नैगमावा. जरभेदे . उक्तजन्यता न नयत्वसाक्षाद्वयाप्यनगमत्वजात्याच्छन्ना, कि। नयत्वव्यायनैगमस्व. . व्यापजात्यवच्छिन्नेति नातिव्याप्तिरिति भावः । सेति-जनकतत्यर्थः, तत्र हेतुमाह , तत्रेत्यादिना-समामिलढनये हि संज्ञाभेदेनार्थभेद इति घटकलशकु भनिपादिसंज्ञाम्यो भिन्नाम्यवस्वाच्यभिन्नभिन्नार्थविषयका भिन्ना एव बोधाः, न तु साम्प्रतनयवत् घटकलशकु भादिपर्यायसंज्ञावाच्यैकवात्मकार्थविषयक एक एव बोधो पटकलशादिपदभ्यः, तन्मते एकार्थवाचकपर्यायशब्दाऽभावादिति कार्यकारणभावोऽपि ततत्पदविषयकज्ञानत्वेन तत्तच्छब्दवाच्यार्थविषयकज्ञानत्वेनैव, न तु घटात्मकैकार्थवाचकवटकु भकुटकलशादिशब्दसामान्यविषयकज्ञानत्वेन घटकुमादिशब्दवाच्यघटरूपकार्यविषयकज्ञानत्यनेति, एव भूतनये च न्यु. त्पत्तिनिमित्तक्रियाभेदेनापर्यभेद इति साम्प्रतनयोक्ता कार्यकारणभावोऽपि नाभ्युपगतः, किन्तु तत्तक्रियाव्युत्पत्तिनिमित्तकतत्तत्पदाविषयकज्ञानत्वेन तत्तक्रियासत्ताकालविशिष्टार्थविषयकयोधत्वेनैवेति न सममिडैवम्भूतनययोरुतसाम्प्रतनयलक्षणस्यातिव्याप्तिरिति भावः । ऋजुत्रनयो ह्येकमेवार्थ त्रिलिङ्गविशिष्टशब्दवाच्य मेकवचनबहुवचनान्तशब्दवाच्यमुत्तममध्यमप्रथमपुरुषवाच्यञ्चाभिमन्यते, न त्वं साम्प्रतनयः, तटस्सटी त स्वातिः तारा नक्षत्रमित्यादी पुल्लिजस्त्रीलिङ्गनपुंसकलिङ्गाभिधानवाच्यार्थानामन्यलिङ्गभेद लक्षणेन धनि भेदेन भेदस्य एकस्मिनेत्र गुरौ - मानार्थे बहुवचनं तदपि तन्मते नेति गुरुगुरव इत्यादौ चैकवचनबहुवचना-शदवाच्यानामर्थानाञ्च वचनभेदलक्षणेन धनिभेदेन वैधम्र्येण भेद स्थाभ्युपगमात्, उक्तञ्च : "विरोधिलिङ्गसङ्ख्यादि,-भेदाझिनस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ १ ॥” इति । तया च साम्प्रतनयेऽपि भावमात्रप्रमितशक्तिकशब्दजन्यज्ञानवृत्तिनयत्वसाक्षाद्वयाप्यजात्यवच्छिन्न प्रति भावप्रमितशक्तिकादत्वेन कारणत्वमिति पूर्वोक्त कार्यकारणमाको भावात्मकतगुर्वार्थमात्रप्रमितशक्तिकभिन्नलिङ्गकभिन्नवचनकतर्यादिशब्दरूपकारणसझावेऽपि भावात्मकतटगुदिन पैकार्थबोधरूपकार्यामानान्वयव्यभिचाराधदिन समिति तदापि समानलिङ्गवचनकश०६वाच्यार्थविषयकशान्दयोधप्रति समानलिङ्गकसमानवचनकशब्दज्ञानत्वेन कारणत्वमित्येवमनुगत एव कार्यकारणभावोऽभ्युपगन्तव्यः, साम्प्रतनयमतेऽपि समानलिङ्गसमानवचनादिशब्दानामेकार्थवाभ्युपगमात् , तथाहि- यस्मिन्वाक्ये पुंस्त्वैकत्वा