________________
सत्वार्थविवरणद्धार्थदीपिका। जन्मनो दुःखनिमित्तरवसुलब्धत्वयोः कथम्भावाकासायामाह . . . . . . . .: (भा०) जन्मनि कर्मक्लेश-रनुयद्धेऽस्मिंस्तथा प्रयतितव्यम् ।
कर्मक्लेशाभावो, यथा भवत्येव परमार्थः ॥ २॥ (व्या० ) जन्मनीति० मिथ्यादर्शनाविरतिप्रमादकपाययोगायः स्वस्वहेतुभिः क्रियत इति
द्वितीयकारिकावतरणिकामाह-जन्मनि इत्यादिना । मिथ्यादर्शनाविरतिप्रमादकवाययोगाख्यैरिति-मिथ्यादर्शनमविरतिः प्रमादः कपायो, योग इत्याख्या येषां ते तथा तैः । तत्र मिथ्या-अलीकमयथार्थ दर्शनं दृष्टिरुपलब्धिरिति मिथ्यादर्शनं, तच यद्यपि जीवादयस्तरयमिति निश्चयाभावरूपानधिगमात्मकं, जीवादयो न- तत्वमिति विपर्ययात्मकं चेति द्विविधं, तदुक्तं वाचमुख्यैः " अनधिगमविपर्ययौ च मिथ्यात्वं" इति, तथाप्युपाधिभेदादाभिहिकमनाभिग्रहिकमाभिनिवेशिक सांशयिकमनाभोगं चेति पञ्चप्रकारम् । तत्राऽऽधमनाकलिततत्वस्याप्रज्ञापनीयताप्रयोजकत्वस्वाभ्युपगतार्थश्रद्धानलक्षणं, यथा यौद्धसायादीनां इदमेव दर्शनं शोभनं नान्यदित्येवं स्वस्त्रदर्शनप्रक्रियावादिनां - स्वाग्रहग्रहपहिलानां स्वस्वाभ्धुपगतार्थश्रद्धानादनिवर्तनीयानामत एवाप्रज्ञापनीयानाम् । द्वितीयं च स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानलक्षणं, यया " सर्वाणि दर्शनानि शोभनानि "" इति प्रतिज्ञावतां मुग्धलोकानामीपन्माध्यस्थ्यभावनावताम् । तृतीयं च विदुषोऽपि, स्वरसवाहिभगवत्प्रणीतशास्त्र वाधितार्थश्रद्धानलक्षणं, यथा शास्त्रतात्पर्यवाधं प्रतिसन्धायैवाऽन्ययाश्रद्धावतां गोष्ठामाहिलादीनाम् । चतुर्थं च भगवचनप्रामाण्यसंशयंप्रयुक्तः शास्त्रार्थसंशयः सांशयिकं, यथा काशा मोहनीयकर्मोदयाद्भगवद्वचने प्रामाण्यसंशये सति न जाने किमिदं निगोदधर्मास्तिकायोदिकं सूक्ष्मतनं भगवत्प्रोक्तं सत्यं उतान्यथेति संशयवताम , यतो निश्चितभगवचनप्रामाण्य‘काना नँय संशयः, ते एवं तर्कयन्ति-कस्मिविद्हनतरव. मधुद्धिर्न प्रविशति तत्र गाढज्ञानाव: रणकमोद यप्रयोज्यमबुद्धयतिमान्यमेव कारणम्, न तु तत्तत्वाऽभाव, जिनैस्तथैव प्रज्ञप्त
वादिति। पञ्चमञ्च साक्षात्परम्परया च संशयनिश्चयसाधारणतरवज्ञानसामान्यामावलक्षण, यथैकेन्द्रियादीनां तत्वातचानध्यवसायवता मुग्धलोकानां चेति । अविरतिहिंसानृतस्तथान: परिग्रहेभ्यः पापस्थानेभ्यो विरतिपरिणामाभावो हिंसादिषु प्रवृत्तिः, असंयम इति यावत् ।
प्रमादः स्मृत्यनवस्थानं कुशलेवनादरो योगदुष्प्रणिधानञ्च । कपाय: क्रोधमानमायोलोभ. . भेदाचतुर्विधाः, पुनरपि प्रत्येकं तेजन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभदाचतु:
प्रकारा इति षोडश भेदाः । कपायसाहचर्यातकपायोद्दीपनाद्वा हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुरुषनपुंसकवेदाख्यानां नवनोकपायाणामपि परिग्रह कार्थः । योगश्च मनोयोगपंचायोगकाययोगभेदेन त्रिविधः । तत्प्रभेदतः पुनरपि पञ्चदशप्रकारः, तद्वितस्तु विस्तारभयान तन्यते । ... मिथ्यादर्शनहेतुको हि पन्धः 'प्रकृष्टतरोऽशुभानुबन्धरूपश्च, मिथ्यादर्शनपरिणाम