SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ( ६२१ ') उपास्वेत्युक्त्वा तदुपासनाफलं यावन्मनोगतं तत्रास्य कामचारो भवतीति वदिष्यन् यस्तदुपासनायाएतत्फलसाधकत्वे प्रयोजकरूपाकांक्षायामाह-मनो ब्रह्मेति । इतिशब्दोऽत्र हेतुत्ववाची । तथा च यतो मनो ब्रह्मातो हेतोस्तदुपासनं तादृषफल साधकमित्यर्थः । अतएव मनोहि ब्रह्ममन उपास्वेति पूर्वमुक्तम् । सर्वत्रैवमेव ज्ञेयम् । यदि कहो कि मन प्रभृति के शुद्ध ब्रह्मत्व की जो बात है, वहाँ “मनो ब्रह्मोपास्ते" ऐसा कहते हैं प्रकारवाची नहीं कहते, यहाँ ब्रह्म पद शब्दशिरस्क (प्रधान) है, इस प्रकार ब्रह्मपद उपासना प्रकार का अवच्छेदक है, ब्रह्मस्वरूप का निरूपक नहीं है । ये आपके शब्दार्थ न जानने की बलिहारी है, देखिये-'यतो मनउपास्व" ऐसा कहकर उसके उपासना के फल को "यावन्मनोगतं तत्रास्य कामचारो भवति" ऐसा कहकर, उस उपासना की ऐसी फल साधकता के प्रयोजक रूप संबंधी आकांक्षा का "मनो ब्रह्म" इत्यादि उत्तर दिया गया है। इस प्रसंग में इति शब्द हेतुत्ववाची है । मनो ब्रह्म की जिस हेतु से उपासना बतलाई गई है तदनुरूप ही उसकी फल साधकता भी है । इसलिए मन ही ब्रह्म है इस आशय से "मन ब्रह्मउपास्व" ऐसा पहले कहा गया है । सभी जगह ऐसा ही समझना चाहिए। विशेषजदर्शयति ।४॥३१॥ __ सर्वाण्युपास्यानि रूपाणि ब्रह्मरूपाण्येवेतितदुपासकानां परप्राप्तिरेवेति सिद्धम् । तत्रदं चिन्त्यते-ज्ञानमार्गीयाणां भक्तिमार्गीयाणी चाविशेषेणैवपरप्राप्ति रुत कश्चिद् विशेषोऽस्ति इति ? तत्र उभयोरपि ब्रह्मोपासकत्वेना विशेषेणैव· फलं भवति इति प्राप्ते प्रत्याह । विशेषञ्च श्रुतिदर्शयति । तैत्तरीयके पठ्यते "ब्रह्मविदाप्नोतिपरम्" इति । गूढाभिसंधिना सामान्यत एतावदुक्त्वा गूढंतमुद्घाटयन्त्यति गोप्यत्वमस्मिन्नर्थेऽनुभवकवेद्यत्वं च ज्ञापयन्त्याह- "तदेषाऽभ्युक्ता, सत्यंज्ञानमनंतंब्रह्म, योवेद : निहिपं गुहायां परमेब्योमन, सोऽस्नुतेसर्वान् कामान सह ब्रह्मणा विवश्चिता" इति । तत्पूर्वोक्तं प्रतिपाद्यत्वेनाभिमुखीकृत्यौषर्गुक्ता, सदनुभवकर्तृ भिरितिशेषः । ब्रह्मविदक्षरब्रह्मविदाप्नोति सान्निध्यादक्षरमेवाप्नोति एतावानों, “यो वेदेति" अन्तर्य चेक्तिः । अथ परमाप्नोतीत्यस्यार्थ उच्यतेनिहितमित्यादिना । अतएवमध्ये क्रियापदमुभयसंबंधित्वज्ञापकमुक्तम् । तत् प्राप्तिश्च मर्यादापुष्टिभे देन द्वधा । तत्रादौ मर्यादायामुच्यते इहायमाशयोज्ञेयः नायमात्मा प्रक्चनेनेति श्रुत्या भगवद्वरणातिरिक्त साधननिरासः क्रियते
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy